________________
प्रबन्धचिन्तमणिग्रन्थगतप्रबन्धानाम्
अनुक्रमणिका। प्रथमः प्रकाशः। । द्वितीयः प्रकाशः। १. विक्रमार्कप्रबन्धाः पृ० १-१० ७. भोज-भीमप्रबन्धः २५-५२
रोहणाचलगमनवृत्तान्त-साम्राज्यप्राप्तिः १-३ भोजदानवृत्तान्तानि ... ... २५-२९ कालिदासोत्पत्तिप्रवन्धः ... ३-५ भोज-भीमविरोधवृत्तान्तम् ... ३०-३४ सुवर्णपुरुषसिद्धिप्रवन्धः... ...
माघपण्डितप्रबन्धः ... ... ३४-३६ विक्रमादित्यसत्त्वप्रबन्धः ...
धनपालपण्डितप्रबन्धः ... ... ३६-४२ सत्त्वपरीक्षाप्रबन्धः ... ...
शीतापण्डिताप्रबन्धः ... ... ४२-४३ विद्यासिद्धिप्रबन्धः ... ...
मयूर-बाण-मानतुङ्गाचार्यप्रवन्धः ४४-४५ सिद्धसेनसूरिसमागमवर्णनम् ...
पणस्त्री-गोपयोः प्रबन्धः ... ४५-४६ पृथिव्या अनृणीकरणवृत्तम् ...
अनित्यताश्लोकचतुष्टयप्रवन्धः ... ४६ [पृथ्वीरसप्रबन्धः] ... ...
वस्तुचतुष्टयप्रबन्धः ... ... ४७ विक्रमार्कनिर्गर्वताप्रबन्धः ...
बीजपूरकप्रबन्धः विक्रमार्कमृत्युवृत्तान्तम् ...
‘एको न भव्यः' प्रबन्धः २. सातवाहनप्रबन्धः
इक्षुरसप्रबन्ध: ... ... ...
अश्ववारप्रवन्धः ... ... ... ३. शीलवते भूयराजप्रबन्धः ११
गोपगृहिणीप्रवन्धः ... ... ४. वनराजादिप्रबन्धः १२-१५ कर्णनृपतिवर्णनम् ... ... ___चापोत्कटवंशावलिः ... ... १४-१५ भोजमृत्युवर्णनम् ... ... ५. मूलराजप्रबन्धः
तृतीयः प्रकाशः। मूलराज-सपादलक्षीयनृपयुद्धवृत्तम् १६-१७ ८. सिद्धराजादिप्रबन्धः ५३-७६ कन्थडितापसवृत्तान्तम् ... ...
भीमदेवपुत्रमूलराजवृत्तम् ... ५३ लाखाकोत्पत्ति-विपत्तिप्रबन्धः ...
कर्णनृपतिमयणल्लदेवीवर्णनम् ... मूलराजान्वयविचारः ... ...
जयसिंहदेवजन्मकथनम् ... ६. मुञ्जराजप्रबन्धः २१-२५ लीलावैद्यप्रबन्धः... ... ... . मुञ्जराजजन्मवृत्तम् ... ...
मत्रिसान्तूदृढधर्मताप्रबन्धः ... सिन्धुलनृपवर्णनम् ... ....
मयणल्लदेवीयात्रावर्णनम् ... भोजजन्मादिवृत्तान्तम् ... ... २२ जयसिंहदेवकृतधारायुद्धवर्णनम् मुञ्ज-तैलपदेवयुद्धवृत्तम् ... ... २२ जयसिंहदेव-हेमसूरिसमागमः ... मुञ्जकारागारदशावर्णनम् ...
जयसिंहस्य रुद्रमहाकालपासादकरणम् ६१
Trur ur 9 vvro
४७
१८
२१
५०
२१
२३
प्रबन्ध.2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org