________________
प्रकाशः]
कुमारपालादिप्रबन्धः। संग्रामसज्जं विमृश्य स मल्लिकार्जुननृपतिः प्रहरंस्तत्सैन्यं त्रासयामास । अथ तेन पराजितः स सेनापतिः कृष्णवदनः कृष्णवसनः कृष्णच्छनालङ्कृतमौलिः कृष्णगुरूदरे निवसन् , चौलुक्यभूभुजा विलोक्य 'कस्यासौ सेनानिवेशः ?' इत्यादिष्टे 'कुङ्कुणात्मत्यावृत्तस्य पराजितस्याम्बडसेनापतेः सेनानिवेशोऽयमिति विज्ञप्ते, तस्य 'पया चमत्कृतचित्तः प्रसन्नया' दृशा तं सम्भावयंस्तदपरैर्बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं पुनः प्रहितः। ['स तु कौकुणदेशं प्राप्य ] तां 5 नदीमासाद्य पद्यावन्धे विरचिते तेनैव पथा यथानुक्रम सैन्यमुत्तार्य सावधानवृत्त्याऽसमसमरारम्भे हस्तिस्कन्धाधिरूढं वीरवृत्या मल्लिकार्जुनमेव निश्चलीकुर्वन्' स आम्बडः सुभटो दन्तिदन्तमुशलसोपानेन कुम्भिकुम्भस्थलमधिरुह्य माद्यदुद्दामरणरसः 'प्रथमं प्रहर, इष्टदैवतं वा स्मर' इत्युच्चरन् धारालकरांलकरवालप्रहारान्मल्लिकार्जुनं पृथ्वीतले पातयन् सामन्तेषु तन्नगरलुण्ठनध्यापृतेषु केसरिकिशोरः करिणमिव लीलयैव जघान । तन्मस्तकं वर्णेन वेष्टयित्वा तस्सिन्देशे 10 चौलुक्यचक्रवर्तिन आज्ञां दापयन् श्रीमदणहिल्लपुरं प्राप्य सभानिषण्णेषु द्वाससतिसामन्तेषु खामिनः श्रीकुमारपालनृपतेश्चरणौ तिच्छिर:कमलेन पूजयामास तथा वस्तु ४ शृङ्गारकोडीसाडी १, माणिकउ पछे[व]डउ २, पापखउ हारु ३, संयोगसिद्धि सिमा ४, तथा हेमकुम्भा ३२, मूडा ६ मौक्तिकानां, सेडउ चतुर्दन्तहस्ति १, पात्राणां १२०, कोडीसाई १४ द्रव्यस्य दण्डः । एतैर्वस्तुभिश्च सह । तदवदातप्रीतेन राज्ञा श्रीमुखेन श्रीमदाम्बडाभिधानमहामण्डलेश्वरस्य 15 "राजपितामह" इति बिरुदं ददे।
॥इति आम्बडम्बन्धः॥ १३८) अथ कदाचिदणहिलपुरे भट्टारक"श्रीहेमचन्द्रसूरयो दत्तव्रतायाः पाहिणिनाझ्याः खमातुः परलोकावसरे कोटिनमस्कारपुण्ये दत्ते व्यापत्तेरनु तत्संस्कारमहोत्सवे क्रियमाणे त्रिपुरुषधर्मस्थानसंनिधौ तत्तपखिभिः सहजमात्सर्याद्विमानभङ्गापमाने सूत्रिते सति" तदुत्तरक्रियां 20 निर्माय तेनैव मन्युना मालवकसंस्थितस्य कुमारपालभूपालस्य" स्कन्धावारमलंचक्रुः।
१७९. आपणपई प्रभु होईयई कइ प्रभु कीजइ हत्थेिं । काजु" करेवा" माणुसह त्रीजउ" मागु न अस्थि ॥ इति वचस्तत्त्वं विमृशन्तः श्रीमदुदयनमन्त्रिणा नृपतेर्निवेदितागमनाः कृतज्ञमौलिमणिना" नृपेण" परोपरोधात्सौधमानीताः। तद्राज्यप्राप्तिनिमित्तज्ञानं स्मारयन्नृपः 'भवद्भिः सदैव देवताचनावसरेऽभ्युपेतव्यमि'त्युपरोधयन्१८०. भुञ्जीमहि वयं भक्ष्यं जीर्ण वासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥
इति सूरिभिरभिहिते नृपः१८१. *एकं मित्रं भूपतिर्वा यतिर्वा एका भार्या सुन्दरी वा दरी वा ।
एकं शास्त्रं वेदमध्यात्मकं वा एको देवः केशवो वा जिनो वा ॥ 1 P नास्ति । 2P तदीयापत्रपया। 3 BP प्रसादललितया। 4 P संभाव्य। 5 BP नास्ति कोष्टकगतं वाक्यम् । 6 D नास्तीदं पदम्। 7 B वृण्वन् । 8 AD नास्ति 'दन्ति'। 9 'कराल' नास्ति BPL 10 P सुवर्णेन । + एतदन्तर्गतपामस्थाने AD 'कौडणदेशीयनृपमल्लिकार्जुनशिरसा समं ववन्दे' एतादृशः पाठः। 11 AD 'नास्ति तथा वस्तु ४'। एतदने ABD आदर्शेषु 'श्रीआम्बडेनैतैर्षस्तुभिः सह तच्छिरःकमलेन पूजयामास (D पुपूजे राजा) इयं पंक्तिः। 12 D नास्त्येतत्पदं । 13 D नास्ति । 14 AD नृपतेः। 15 D होइ। 16 AD हाथि। 17 AD कज; B काज। 18 D करिवा । 19 ABD बीजउ। 20 A आथि। 21 AD वचनं तथ्यं । 22 A.BD °मणितया। 23 नास्ति DJ 24 ABP वरं । * BP अस्य पद्यस्य एक एवाधः पादो लभ्यते। 25 A 'एका भार्या वंशजाता प्रिया वा' एतादृशः पादः ।
25
11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org