SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ९. हरिभद्रसूरिचरितम् । गुरुरिदमवधार्य धर्मशास्त्राध्ययनसुपाठनकर्मलब्धरेखम् । सुरचितसुकृतोपदेशलीलं निजपदमण्डनमादधौ सुलग्ने ॥ ४६॥ अनुचरितपुराणपादलिप्तप्रमुखसमो हरिभद्रसूरिरेषः । । कलिसमययुगप्रधानरूपो विमलयति क्षितिमंहिसंक्रमेण ॥ ४७ ॥' अपरदिवि निजौ स जामिपुत्रौ पितृकुलकर्कशवाक्यतो विरक्तौ । प्रहरणशतयोधिनौ कुमारौ बहिरवनावुदपश्यदात्तचिन्तौ ॥ ४८ ॥ अथ चरणयुगं गुरोः प्रणम्य प्रबभणतुर्गृहतो विरागमेतौ । तदनु गुरुरुवाच वासना चेन् मम सविधे व्रतभारमुबहेथाम् ॥ ४९ ॥ तदनुमतिमवाप्य चैष हंसं सपरमहंसमदीक्षयत् ततोऽथ । व्यचरयत स तौ प्रमाणशास्त्रौपनिषदिकश्रुतपाठशुद्धबुद्धी ॥ ५० ॥ ६४. अथ च सुगततर्कशास्त्रतत्त्वाधिगममहेच्छतया गुरुक्रमेभ्यः । अवनितलमिलल्ललाटपट्टौ सुललितविज्ञपनां वितेनतुस्तौ ॥ ५१ ॥ दुरधिगमतथागतागमानामधिगमनाय सदाहितोद्यमौ तौ। प्रदिशत नगरं यथा तदीयं प्रति निजबुद्धिपरीक्षणाय यावः ॥५२॥ गुरुरपि हृदये निमित्तशास्त्रादधिगतमुत्तरकालमाकलय्य । अवददिति शुभं न तत्र वीक्षे ऽभ्युपगममेनमतो हि माद्रियेथाः ॥५३ ।। ननु पठतमिहैव देशमध्ये गुणियतिनायकसन्निधौ तु वत्सौ । मतिरतिशयभासुराऽपि केषांचिदपि परागमवेदिनी समस्ति ॥ ५४॥ गुरुमिह विरहय्य कः कुलीनः पथि निरपायतमेऽपि बंभ्रमीति । कथमवगतदुनिमित्तभावे तदिह न नोऽनुमतिर्दुरन्तकार्ये ।। ५५ ॥ अवददथ विहस्य हंसनामा गुरुजनयुक्तमिदं तु वत्सलत्वम् । भवदनुचरणात् प्रभाववन्तौ किमु शिशुको परिपालितौ न पूज्यैः ॥ ५६ ॥ अपशकुनगणः करोतु किंवाऽध्वनि परपुर्यपि चेतनायुतानाम् । अविरतमभिरक्षति क्षतान्नौ चिरजपितो भवदीयनाममन्त्रः ॥ ५७ ॥ दुरधिगमदविष्ठदेश्यशास्त्राधिगमकृते गमनादथागमाच्च । क इव नु विगुणः कृतज्ञतायाः क्षतिकरणस्तदिदं विधेयमेव ॥ ५८ ॥ अवददथ गुरुविनेययुग्मं हितकथने हि न औचिती भविष्यत् । भवति खलु ततो यथेहितं वा विदधतमुत्तममद्य निन्दितं वा ॥ ५९ ॥ अथ सुगतपुरं प्रतस्थतुस्तावगणितसद्गुरुगौरवोपदेशौ । अतिशयपरिगुप्तजैनलिङ्गौ न चलति खलु भवितव्यतानियोगः ।। ६० ॥ कतिपयदिवसैरवापतुस्तां सुगतमतप्रतिबद्धराजधानीम् । परिकलितकलावधूतवेषावतिपठनार्थितया मठं तमाप्तौ ।। ६१ ॥ 1A C सविधि । 2 BN व्यरचयत । 3 A B वीक्ष्ये । 4 C कृतज्ञताक्षति। 5 N B गणितगुरु । प्र०९
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy