SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ८. वृद्धवादिसूरिचरितम् । तथाहि स्फुरन्ति वादिखद्योताः साम्प्रतं दक्षिणापथे । नूनमस्तंगतो वादी सिद्धसेनो दिवाकरः ॥ १७४ ॥ 5 सापि सापायतां काये विमृश्यानशनं व्यधात् । गीतार्थविद्दिताराधनयासौ सद्गतिं ययौ ॥ १७५ ॥ प्रभोः श्रीपादलिप्तस्य वृद्धवादिगुरोस्तथा । श्रीविद्याधरवंश्यत्व' निर्यामक' मिहोच्यते ॥ १७६ ॥ संवत्सरशते पञ्चाशता श्रीविक्रमार्कतः । साग्रे 'जाकुटिनोद्धारे श्राद्धेन विहिते सति ।। १७७ ॥ श्री रैवताद्रिमूर्धन्यश्रीनेमिभवनस्य च । वर्षास्त्रस्तमठात् तत्र प्रशस्तेरिदमुद्धृतम् ॥ १७८ ॥ इत्थं पुराणकविनिर्मितशास्त्रमध्यादाकर्ण्य किंचिदुभयोरनयोश्चरित्रम् । श्रीवृद्धवादि-कविवासवसिद्धसेनवादीन्द्रयोरुदितमस्तु धिये मुदे वः ॥ १७९ ॥ 10 श्रीचन्द्रप्रभसूरि पट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितः शृङ्गोऽभूदमलोऽष्टमः सुचरितं श्रीवृद्ध-सिद्धाश्रितम् ॥ १८० ॥ ॥ इति श्रीवृद्धवादिसुरिप्रबन्धः * ॥ ॥ ग्रन्थाः १९६ ॥ उभयम् ॥ १६८९ ॥ 1 BN वंशल । 2 BN नियामक° । 3 A जावडिनो° । * केवलं B आदर्श एवेयं पंक्तिर्लभ्यते । ६१ 4 15
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy