SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रभावकचरिते 10 15 ततः परमया भक्त्या स्तुत्वा नाथं प्रणम्य च । मुक्तात्मानो ह्यमी देवा मत्प्रणामं सहिष्णवः ॥ १४९ ॥ प्रतिबोध्येति तं भूपं शासनस्य प्रभावना । व्यधीयत विशालायां प्रवेशाद्युत्सवात् पुरि ॥ १५० ।-युग्मम् । वत्सराणि ततः पंच संघोऽमुष्य मुमोच च । चक्रे च प्रकटं श्रीमसिद्धसेनदिवाकरम् ॥ १५१ ॥ शिवलिङ्गादुदैचात्र कियत्कालं फणावलिः । लोकोऽघर्षच तां पश्चान्मिध्यात्वदृढरङ्गभूः* ॥ १५२ ॥ एकदाऽपृच्छय राजानं बलादप्रतिबद्धधीः । विजहार प्रभुस्तस्मात् संघकासारवारिजम् ॥ १५३ ॥ ६७. गीतार्थैर्यतिभिः सार्धं दक्षिणस्यां स सञ्चरन् । भृगुकच्छपुरोपान्ते प्रदेशभुवमाप सः ॥ १५४ ॥ तत्रासन्नतर ग्रामगोबजारक्षकास्तदा । सूरेः संमिलितास्तत्र धर्मश्रवणसस्पृहाः ॥ १५५ ॥ कुत्राप्यवस्थिता नस्मान् यूयं प्रश्नयत स्थिरम् । मार्गभ्रमश्रमायस्ताः किं ब्रूमः कल्मषापहम् ॥ १५६ ॥ ते प्रोचुराग्रहादत्र तरुच्छायासु विश्रमम् । विधाय धर्म व्याख्यात' दास्यामो गोरसानि वः ॥ १५७ ।। सूरयस्तत्सदभ्यस्तगीतहुंबडकैस्तदा । भ्रान्त्वा भ्रान्त्वा ददानाश्च तालमेलेन तालिकाः ॥ १५८ ॥ प्राकृतोपनिबन्धेन सद्यः सम्पाद्य रासकम् । ऊचुस्तत्प्रतिबोधार्थ तादृशामीदृगौचिती ॥ १५९ ॥ तथाहिनवि मारिअइ नवि चोरिअइ पर-दारह अत्थु निवारिअइ । थोवाह वि थोवं दाइअई तउ सग्गि टुगुडगु" जाइयइ ॥ १६० ॥ तद्वाग्भिः प्रतिबुद्धास्ते तत्र प्रामं न्यवेशयन् । धनधान्यादिसम्पूर्ण तत् तालारासकाभिधम्" ॥१६१॥ अस्थापयंश्च तत्र श्रीनाभेयप्रतिमान्वितम् । अभ्रंलिहं जिनाधीशमन्दिरं सूरयस्तदा ॥ १६२॥ अचलस्थापनं तच्च तत्राद्यापि प्रणम्यते । भव्यैस्तादृक् प्रतिष्ठा हि शक्रेणापि न चाल्यते ॥ १६३ ॥ ६८. एवं प्रभावनां तत्र कृत्वा भृगुपुरं ययुः । तत्र श्रीवलमित्रस्य पुत्रो राजा धनंजयः॥ १६४ ॥ भक्या चाभ्यर्हितास्तेनान्यदासावरिभिर्द्धतः । अवेष्ट्यत पुरं चैभिरमर्यादाम्बुधिप्रभैः ॥ १६५ ॥ भीतः स चाल्पसैन्यत्वात् प्रभु शरणमाश्रयत् । तैलकूपे"ऽभिमंत्र्यासौ सर्षपप्रस्थमक्षिपत् ॥ १६६ ॥ ते सर्षपा "भटीभूयासंख्याः कूपाद् विनिर्ययुः । तैः शत्रूणां बले “भने हतास्ते परिपन्थिनः ॥ १६७ ॥ सिद्धसेन इति श्रेष्ठा तस्यासीत् सान्वयाऽभिधा । राजा तु तत्र वैराग्यात् तत्पाद्ये व्रतमग्रहीत् ॥१६८॥ एवं प्रभावनास्तत्र कुर्वतो दक्षिणापथे । प्रतिष्ठानपुरं प्रापुः प्राप्तरेखाः कविव्रजे ॥ १६९ ॥ आयुःक्षयं परिज्ञाय तत्र प्रायोपवेशनात् । योग्यं शिष्यं पदे न्यस्य सिद्धसेनदिवाकरः ॥ १७ ॥ दिवं जगाम संघस्य ददानोऽनाथताव्यथाम् । तादृशां विरहे को न दुःखी यदि सचेतनः ॥ १७१॥ वैतालिको विशालायां ययौ कश्चित्ततः पुरात। सिद्धश्रीत्यभिधानाया मिलितोऽसौ "प्रमुखसुः ॥ १७२ ॥ तत्राह स निरानन्दं पद्वयमनुष्टुभः । उत्तराधं च सावादीत् स्वमतेरनुमानतः ॥ १७३ ॥ 20 25 * 'शवलिंगादुदैवान कियत्कालार्चितं बलिः । लोकोऽव्यर्थकृता पश्चान्मिथ्यालरंगभूत् ।' B आदर्श एतादृशोऽयं भ्रष्टपाठात्मका लोको विद्यते। 1B आसनगर। 2A BN कुत्राप्यविस्मितान् । 3N प्रश्नयतश्विरम् । 4N धर्मव्याख्यानं। 5A गोरसानिव: B गोरसामिव । 6N तालमानेन । 7N संगु। 8 Bथोवू । 9 B दाईय; Cदाविय; N दामह। 10 N वसणिदुगुहुगु। 11 N तालारासिकाभिधः। 12 A तैलं कूपे C तैलकूप्ये। 13N नरीभूया। 14 N बलं भने । 15 BN प्रभोः ।
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy