________________
५४
प्रभावकचरिते ८. श्रीवृद्धवादिसूरिचरितम् ।।
5
15
६१. सारसारस्वतश्रोतःपारावारसमश्रिये । वृद्धवादिमुनीन्द्राय नमः शमदमोर्मये ॥ १॥
सिद्धसेनोऽवतु स्वामी विश्वनिस्तारकत्वकृत् । ईशहृद्भेदकं दधे योऽर्हद्ब्रह्ममयं महः ॥ २ ॥ कलिकालाचलप्लोषदम्भोलिकलयोस्तयोः । चरित्रं चित्रचारित्रामत्रं' प्रस्तावयाम्यहम् ॥ ३ ॥ पारिजातोऽपारिजातो जैनशासननन्दने । सर्वश्रुतानुयोगद्रुकन्दकन्दलनाम्बुदः ॥ ४ ॥ विद्याधरवराम्नाये चिन्तामणिरिवेष्टदः ।
___ आसीच्छ्रीस्कन्दिलाचार्यः पादलिप्तप्रभोः कुले ॥ ५ ॥-युग्मम् । असंख्यशिष्यमाणिक्यरोहणाचलचूलिका । अन्यदा गौडदेशेषु विजढे स मुनीश्वरः ॥ ६ ॥ तत्रास्ति कोशलाग्रामसंवासी विप्रपुंगवः । मुकुन्दाभिधया साक्षान्मुकुन्द इव सत्त्वतः ॥ ७ ॥ प्रसङ्गादमिलत् तेषां बाह्यावनिविहारिणाम् । सर्वस्य सर्वकार्येषु जागर्ति भवितव्यता ॥ ८ ॥ तेभ्यश्च शुश्रुवे धर्मः शर्मदः प्राणिनां दया । सुकरः संयमारूढेरतिवैराग्यरङ्गितैः ॥९॥ स प्राह कारिताकार्यैरनार्यैर्दुर्जनैरिव । चित्रैरिव भ्रमिभ्राभिर्विषयैर्मुषितो ऽस्म्यहम् ॥ १० ॥ तेभ्यस्त्रायस्व निःसङ्गस्वामिन् विध्वस्तशात्रव ! । पलायनेऽपि मां क्लीबं विश्रसावैशसद्रुतम् ॥ ११ ॥ इत्यूचिवांसमेनं तेऽन्वगृह्णन् जैनदीक्षया ।
त्वरैव श्रेयसि श्रेष्ठा विलम्बो विघ्नकृद् ध्रुवम् ॥ १२ ॥-त्रिभिर्विशेषकम् । अपरेयुर्विहारेण लाटमण्डलमण्डनम् । प्रापुः श्रीभृगुकच्छं ते रेवासेवापवित्रितम् ॥ १३ ॥ श्रुतपाठमहाघोषैरम्बरं प्रतिशब्दयन् । मुकुन्दर्षिः समुद्रोमिध्वानसापत्न्यदुःखदः ॥ १४ ॥ भृशं स्वाध्यायमभ्यस्यन्नयं निद्राप्रमादिनः । विनिद्रयति वृद्धत्वादाग्रही सन्नहर्निशम् ॥ १५ ॥-युग्मम् । यतिरेको युवा तस्मै शिक्षामक्षामधीर्ददौ । मुने! विनिद्रिता हिंस्रजीवा भूतद्रुहो यतः ॥ १६॥ तस्माद्ध्यानमयं साधु 'विधेह्याभ्यन्तरं तपः । अर्हः संकोचितुं साधोर्वाग्योगो निर्ध्वनिक्षणे ॥ १७ ।। इति श्रुत्वाऽपि जीर्णत्वोदितजाड्यचयान्वितः ।
नावधारयते शिक्षा तथैवाघोषति स्फुटम् ॥ १८ ॥-त्रिभिर्विशेषकम् । तारुण्योचितया 'सूक्ताकरणासूयया ततः । अनगारः" खरां वाचमाददे नादरादितः ॥ १९ ॥ अजानन वयसोऽन्तं यदुग्रपाठादरादितः । फुल्लयिष्यसि तन्मल्लीवल्लीवन मुशलं कथम् ॥ २० ॥ इति श्रुत्वा विषेदेऽसौ जरचारित्रकुञ्जरः । ध्यौ च मे धिगुत्पत्ति ज्ञानावरणदूषिताम् ।। २१ ॥ तत आराधयिष्यामि भारती" देवतामहम् । अथोग्रतपसा सत्यं यथासूयावचो भवेत् ॥ २२ ॥ इति ध्यात्वा नालिकेरवसत्याख्य जिनालये । सकलां भारती देवीमारा मुपचक्रमे ॥ २३ ॥ चतुर्धाहारमाधारं शरीरस्य दृढव्रतः । प्रत्याख्याय स्फुरद्ध्यानवहिनिहृतजाड्यभीः ।। २४ ॥ गलद्विकल्पकालण्यशद्धधीः समताश्रयः । निष्पकम्पतनुयस्तदृष्टिमूर्तिपदाम्बुजे ॥ २५ ॥
20
25
1 B चारित्रामस्तं । 2 A श्रुत्वा। 3 N °योगाहकन्द° ।
___+'न स प्रकारः कोऽप्यस्ति येनासौ भवितव्यता । छायेव निजदेहस्य लंध्यते हंत जंतुभिः ॥' इति B टिप्पणी । 4A मुदितो। ..5-BN 'ध्रुतं । 6 N. विनिद्रता हिंस्रा जीव। 7 N विधेया। 8 N साधो वा । 9 B सक्ता; N सूक्त्या । 10 C अनगारवरां। 11CN भारती।