________________
प्रभावकचरिते
15
यः कोऽपि पण्डितंमन्यः पृथिव्यां दर्शनेष्वपि । तर्क-लक्षण-साहित्योपनिषत्सु वदत्वसौ ॥ २५७ ॥ अथ श्रीभोजभूपालपुरः संगत्य पर्पदम् । तृणाय मन्यमानोऽसौ साहंकारां गिरं जगौ ॥ २५८ ॥
गलत्विदानि चिरकालसञ्चितो मनीषिणामप्रतिमल्लतामदः । उपस्थिता सेयमपूर्वरूपिणी तपोधनाकारधरा सरखती ॥ २५९ ॥ क्षितिप तव समक्षं बाहुरूर्वीकृतो मे
वदतु वदतु वादी विद्यते यस्य शक्तिः। मयि वदति वितण्डावादजल्पप्रवीणे
जलधिवलयमध्ये नास्ति कश्चिद् विपश्चित् ॥ २६०॥ हेमाद्रेबलवत्प्रमाणपटुता ताय॑स्य पक्षो दृढः
शैलानां प्रतिवादिता दिविषदां पात्रावलम्बग्रहः । देशस्यैव सरखतीविलसितं किंवा बहु ब्रूमहे
धर्मे सञ्चरति क्षितौ कविबुधख्यातिप्रंहाणां यदि ॥ २६१॥ बृहस्पतिस्तिष्ठतु मन्दबुद्धिः पुरंदरः किं कुरुते वराकः । मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ २६२ ॥ आचार्योऽहं कविरहमहं वादिराट् पण्डितोऽहं
दैवज्ञोऽहं भिषगहमहं मात्रिकस्तात्रिकोऽहम् । राजन्नस्यां जलधिपरिखामेखलायामिलाया
माज्ञासिद्धः किमिह बहुना सिद्धसारखतोऽहम् ॥ २६३ ॥ इत्याडम्बरकाव्यानि तस्य श्रुत्वा महाधियः । अर्वाग्दृशोऽभवन् सर्वे भूपालो व्यमृशत् ततः ॥ २६४ ॥ पुंसा तेन विना पर्षच्छून्येव प्रतिभासते । स कथं पुनरागन्ता य एवमपमानितः ॥ २६५॥ पुनः प्राप्यः कथंचित् स्यात् तदा प्रतिविधास्यते । एवं विचिन्त्य सर्वत्राप्रैषीद् विश्वास्यपूरुषान् ॥ २६६ ॥ शोधितः सर्वदेशेषु तेषामेके तमाप्नुवन् । मरुमण्डलमध्यस्थे पुरे सत्यपुराभिधे ॥ २६७ ॥ तैश्च वैनयिकीभिः स वाणीभिस्तत्र सान्त्वितः । औदासीन्ये स्थितः प्राह नायास्ये तीर्थसेव्यहम् ॥२६८॥ तैर्विज्ञप्ते यथावृत्ते भूपः पुनरचीकथत् । ततो(?वो)दासीनताभासं वचोऽसावखरप्रियम् ॥ २६९॥ श्रीमुञ्जस्य महीभर्तुः प्रतिपन्नसुतो भवान् । ज्येष्ठोऽहं तु कनिष्ठोऽस्मि तत्किं गण्यं लघोर्वचः ॥ २७० ॥ पुरा ज्यायान्महाराजस्त्वामुत्सङ्गोपवेशितम् । प्राहेति बिरुदं तेऽस्तु श्री कूर्चा ल स र स्व ती ॥ २७१ ॥ त्यता वयं त्वया वृद्धा राज्यमाप्ताश्च भाग्यतः । जये पराजये वाप्यवन्तिदेशः स्थलं तव ॥ २७२ ॥ ततो मत्प्रियहेतोस्त्वमा गच्छागच्छ माऽथवा । जित्वा धारां त्वयं कौलः परदेशी प्रयास्यति ॥ २७३ ।। तत्ते रूपं विरूपं वा जानासि स्वयमेव तत् । अतःपरं प्रवक्तुं न सांप्रतं नहि बुद्ध्यते ॥ २७४ ॥ प्राकृतोऽपि स्वयं ज्ञातं कुरुते नेतरत् पुनः । किं पुनस्त्वं महाविद्वांस्तद् वाथारुचितं कुरु ॥ २७५ ॥ धनपाल इति श्रुत्वा स्वभूमेः पक्षपाततः । तरसाऽगात् ततो ज्ञात्वा राजाभिमुखमागमत् ॥ २७६ ॥
दृष्टे च पादचारेण भूपः संगम्य धीनिधिम् । दृष्टमाश्लिष्य चावादीत् क्षमस्वाविनयं मम ॥ २७७ ॥ 1N °सेवितो। 2 N त्यक्ला। 3 AD स्वयं। 4 AD °देशस्थलं। 5 B तद्यथा; N तद्यथा ।
20
25
30