________________
15
१२४
प्रभावकचरिते प्रासुकाहारभोजी च स चतुर्विधपौषधी । पुरबाटे श्मशानादौ कायोत्सर्ग निशि व्यधात् ॥ ३१ ॥ दिव्यमानुषतैरश्वोपसर्गेषु स सासहिः । तप्यमानस्तपस्तीव्रमभवत् तीर्थसन्निभः ॥ ३२ ॥
निजक्रियानुमानेन गुरोरुत्कण्ठितः सदा । एकचित्तो महावीरपादान् ध्यायत्यमन्धीः ।। ३३ ।। ६२. प्रदोषसमयेऽन्येयुः प्रतिमाएं बहिर्भुवि । गच्छन् दूरात् समायान्तं' मायान्तं जङ्गमं शमम् ॥ ३४ ॥
चारित्रमिव मूर्तिस्थं मथुरायाः समागतम् । स वर्षशतदेशीयमपश्यद् विमलं गणिम् ।। ३५ ॥ क्षितिपीठलुठन्मूर्द्धा सर्वाभिगमपूर्वकम् । ववन्दे नन्दितस्तेन धर्मलाभाशिषा च सः ॥ ३६ ।। अकाले नगराद्वाह्ये धर्मशील ! क गम्यते । इत्युक्ते प्रान्तभूमीषु व्युत्सर्गायेति सोऽवदत् ॥ ३७ ॥ गणिः प्राहातिथिस्तेऽहमङ्गविद्योपदेशतः । मिलित्वा ते स्वकालाय यामि शत्रुञ्जये गिरौ ॥ ३८॥ वीरोऽवदथ श्रेयो दिनं मे यद्भवादृशाः । प्रसादमसमं कृत्वोत्कण्ठन्ते किल मादृशाम् ॥ ३९ ॥ निशां सफलयाम्यद्य तत्पूज्यवरिवस्यया । चिन्तामणिं करप्राप्तं कः कुण्ठोऽप्यवमन्यते ॥४०॥ इत्युक्त्वा दर्शयन् स्वीयोपाश्रयं तस्य सद्गुरोः । शुश्रषां च स्वयं चक्रे देहविश्रामणादिकाम् ॥४१॥ ततश्वाह मुनीशोऽङ्गविद्यां त्वमशठः पठ । प्रभावकः श्रुतज्ञानाद् भवितासि मते यथा ॥ ४२ ।। वीरः प्राह गृहस्थानां कथं सिद्धान्तवाचना । नाधीतं पुनरायाति वृद्धत्वाद् विदधे किमु ॥ ४३ ॥ अथाह गुरुरध्वन्यो भवान्तरगतावहम् । अङ्गविद्या महाविद्या तवायाता स्वयंवरा ॥४४॥ . तदर्थ ज्ञापयिष्यामि शीघ्रं तत्पुस्तकं पुनः । थारापद्रपुरे श्रीमान्नाभेयस्य जिनेशितुः ।। ४५ ॥ चैत्यस्य शुकनासेऽस्ति तं गृहीत्वा च वाचयेः।
इत्युक्त्वाऽदात् परिव्रज्यां गुरुवीरस्य सादरम् ॥ ४६ ॥-युग्मम् । दिशन् ग्रन्थस्य तस्यार्थं दिनत्रयमवास्थित । ततो जगाम स श्रीमान् विमलो विमलाचले ॥ ४७ ।।
तत्र श्रीवृषभं नत्वा तदेकध्यानमानसः । संन्यासात् त्रिदिवं प्राप पापमातङ्गकेसरी ॥४८॥ 20
ततो गुरुनियोगेन वीरस्तत्र पुरे ययौ । स्थाने च तत्समादिष्टे श्राद्धेभ्यः प्राप पुस्तकम् ॥ ४९ ॥ अधीता तेन तत्राङ्गविद्या च गणिविद्यया । तस्याः प्रसादतः सोऽभूदुप्रशक्तिर्महातपाः ॥५०॥
अभूदथ परीवारस्तस्य प्राचीनपुण्यतः । अबुद्धबोधने सैष नियमं चाग्रहीत् तदा ॥ ५१ ॥ ६३. विजिहीर्षगणिर्वीरोऽणहिल्लपुरसंमुखम् । आजगाम स्थिरग्रामे विरूपानाथसंश्रिते ।। ५२ ।।
स चात्र वलभीनाथापराख्यो व्यन्तराधिपः । रात्रौ देवगृहे सुप्तं हन्ति मर्त्य महारुषा ॥ ५३ ॥ तद्बोधाय महामातृपीठान्तर्गणिविद्यया । अर्द्धतुर्यकरोन्मानं कुण्डं कृत्वा महोदयः॥ ५४ ॥ तत्रस्थैः स निषिद्धोऽपि महाशक्तिभरात् ततः। अस्थादस्थानमीक्षभयानामक्षतव्रतः॥ ५५॥-युग्मम् । झञ्झादिवातवद्विघ्नान्यवजानन् सुराद्रिवत् । कायोत्सर्गे स्थितः कार्यों निष्पकंपो मनस्यपि ॥ ५६ ।। उद्यत्किलिकिलारावैर्भीति बाह्येष्वयं वदन् । आययौ वलभीनाथ आतङ्कं विदधजने ॥ ५७ ॥
व्यकाीद्धस्तिनः पूर्वं जङ्गमानिव पर्वतान् । तमाश्रितान सुरेन्द्रेण सह वैरभयादिव ॥ ५८ ॥ 30 तस्य रेखां न लङ्घन्ते मर्यादां सागरा इव । उन्नतावनतैः शुण्डादण्डैरुड्डामरा अपि ॥ ५९॥
ततः प्रसर्पतः सर्पान् सदानैक्षयत्तराम् । दृष्टिनिर्यद्विषज्वालान् भस्मीभूतान्यदेहिनः ॥ ६०॥ तां रेखामनतिक्रम्य स्थितांस्तान् वीक्ष्य निर्जरः । विलक्ष इव दध्यौ स महिमाऽस्य जनातिगः ॥ ६१ ॥ ततो राक्षसरूपाणि भैरवाणि चकार सः । क्षोभाय तस्य नाभूवन् प्रतिकूलानि तान्यपि ॥ ६२॥
25
1 B समायातं मायातं; A समायांतमायांतं । 2N शिवम् । 3 N विमलेऽचले। 4 BN काये ।