SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११. बप्पभट्टिसूरिचरितम् । इत्थं श्रीवप्पभप्रिभुचरितमिदं विश्रुतं विश्वलोके प्रागविद्वत्ख्यातशास्त्रादधिगतमिह यत् किंचिदुक्तं तदल्पम् । पूज्यैः क्षन्तव्यमत्रानुचितमभिहितं यत्तथा तत्प्रसादात् एतत्सर्वाभिगम्यं भवतु जिनमतस्थैर्यपात्रं ध्रुवं च ॥ ७६९॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा___ चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीवप्पभट्टे कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गः किलैकादशः॥७७०॥ दुष्कर्मजैत्रः पुरुषोत्तमाङ्गाजन्माविशुद्धाक्षरहेतुमूर्तिः। गिरीशतुङ्गाध्वपुरःस्थितश्रीः प्रद्युम्नदेहः शिवतातिरस्तु ॥ ७७१ ॥ 10 श्रीकन्यकुब्जक्षितिपप्रबोधकर्तुस्तथा पूर्वगतश्रुतेन । विश्वे समस्यानवपाठबन्धैः श्रीभद्रकीर्तेनरिनर्ति कीर्तिः ॥ ७७२ ॥ ॥ ग्रंथा० ८२०, उभयं २९४० ॥ * A आदर्श नोपलभ्यते पद्यमिदम् । + B आदर्श इयं संख्या '८४०,तथा '२९६०' प्रमिता।
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy