SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ १६८ (१३) सिद्धसेनाचार्याः तत्र योनिप्राभृतादिना यदेकेन्द्रियादिशरीराणि निर्वर्तयति, यथा सिद्धसेनाचार्येणाश्वा उत्पादिताः । विभागः ३ पत्रम् ७५३ (१४) लाटाचार्याः त्रयोदशं परिशिष्टम् असइ वसहीय वीसुं, बसमाणाणं तरा तु भयितव्वा । तत्थऽण्णत्थ व वासे, छत्तच्छायं तु वर्जेति ॥ ३५३१ ॥ यत्र सङ्कीर्णायां वसतौ सर्वेऽपि साधवो न मान्ति तत्र 'विष्वग्' अन्यस्यां वसतौ वसतां साधूनां शय्यातरा भक्तव्याः, तत्र हि यदि साधवः पृथग्वसतावुषित्वा द्वितीयदिने सूत्रपौरुषीं कृत्वा समागच्छन्ति ततो द्वावपि शय्यातरौ अथ मूलवसतिमागम्य सूत्रपौरुषीं कुर्वन्ति तत एक एव मूलवसतिदाता शय्यातरः । लाटाचार्याभिप्रायः पुनरयम् - शेषाः साधवः 'तत्र वा' मूलवसतौ 'अन्यत्र वा' प्रतिवसतौ वसन्तु न तेषां सम्बन्धिना सागारिकेणेहाधिकारः, किन्तु सकलगच्छस्य च्छत्रकल्पवात् छत्रः - आचार्यस्तस्य च्छायां वर्जयन्ति, मौलशय्यातरगृहमित्यर्थः इति विशेष चूर्णि निशीथचूण्योरभिप्रायः । विभागः ४ पत्रम् ९८३ “अहवा लाडाचार्यानामादेशेन जत्थ आयरिओ वसति सो सेज्जायरो । छत्तो आयरिओ ।" कल्पविशेषचूर्णो ॥ विभागः ४ पत्रम् ९८३ टि०२ [ ६ वारिखलादिपरिव्राजकादयः ] ( १ ) वारिखलपरिव्राजकाः वानप्रस्थतापसाच वारिखलाणं वारस, मट्टीया छ च्च वाणपत्थाणं । ॥ १७३८ ॥ वारिखलाः- परिव्राजकास्तेषां द्वादश मृत्तिकालेपा: भोजनशोधनका भवन्ति । षट् च मृत्तिकालेपा वानप्रस्थानां तापसानां शौचसाधकाः सञ्जायन्ते । विभागः २ पत्रम् ५१३ (२) चक्रचरः चक्रचरादिसम्बन्धिपरलिङ्गेन वा भक्त- पानग्रहणे प्राप्ते सिक्ककेन पर्यटितव्यम् । Jain Education International विभागः ३ पत्रम् ८१८ (३) कर्मकार भिक्षुकाः 'कर्मकारभिक्षुकाणां' देवद्रोणीवाद्दकभिक्षुविशेषाणां ( ४ ) उडङ्कर्षिः ब्रह्महत्याया व्यवस्था च ईदेण उडंकरि सिपत्ती रूववती दिट्ठा। तओ अज्झोववन्नो तीए सम अहिगमं गतो । सो तओ निग्गच्छंतो रिसिणा दिट्ठो। रुद्वेण रिसिणा तस्स सावो दिलो-जम्हा तुमे अगम्मा रिसिपत्ती अभिगया तम्हा ते बंभवज्झा उवट्ठिया । सो तीए भीओ कुरुखेत्तं पविडो । सा बंभवज्झा कुरुखेत्तस्स पासओ भमइ । सो वि तो तब्भया न नीति । इंदेण विणा सुन्नं इंदद्वाणं । ततो सव्वे देवा इंदं मग्गमाणा जाणिऊण कुरुखेत्ते उवट्ठिया, भणितं - एहि, सणाहं कुरु देवलोगं । सो भणइ - मम इओ निग्गच्छंतस्स बंभवज्झा लग्गड् । तओ सा देवेहिं बंभवज्झा चउहा विहत्ता - एको विभागो इत्थीणं रिउकाले ठिओ, बिइओ उदगे काइयं निसिरंतस्स, तइओ वंभणस्स सुरापाणे, चउत्थो गुरुपत्तीप अभिगमे । सा वंभवज्झा एएस ठिया । इंदो वि देवलोगं गओ । एवं तुब्भं पि पुरेकम्मकओ कम्मबंधदोसो ब्रह्महत्यावद् वेगलो भवति ॥ १८५६ ॥ विभागः २ पत्रम् ५४३-४४ For Private & Personal Use Only विभागः ४ पत्रम् ११७० www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy