SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ त्रयोदशं परिशिष्टम् १६१ आयरियसमासं । आयरिया उवउत्ता । तेहिं णायं - एस पवयणउवग्गहे वट्टिहिति । ताहे भणिओ-जति पव्वयसि तो दिजए भत्तं । सो भणइ - पव्वयामि त्ति । ताहे पव्वाइतो, सामाइयं कारिओ । तेण अतिसमुद्दिनं तओ कालगतो । तस्स अव्वत्तसामाइयस्स पभावेण कुणालकुमारस्स अंधस्स रण्णो पुत्तो जातो ॥ ३२७५ ॥ को कुणालो ? कर्हि वा अंधो ? त्ति - पाडलिपुत्ते असोगसिरी राया । तस्स पुत्तो कुणालो । तस्स कुमारभुत्तीए उज्जेणी दिण्णा । सो य अट्ठवरिसो । रण्णा लेहो विसज्जितो - शीघ्रमधीयतां कुमारः । असंवत्तिए लेहे रण्णो उद्वितस्स माइसवत्तीए कतं 'अन्धीयतां कुमारः' । सयमेव तत्तसलागाए अच्छीणि अंजियाणि । सुतं रण्णा । गामो से दिव्णो । गंधव्वकलासिक्खणं । पुत्तस्स रज्जत्थी आगतो पाडलिपुत्तं । असोगसिरिणो जवणियंतरिओ गंधव्वं करेइ । आउट्टो राया भणइ-मग्गसु जं ते अभिरुइयं ति । तेण भणियंचंदगुत्तपत्तय, बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो, अंधो जायति काकणि ॥ ३२७६ ॥ चन्द्रगुप्तस्य राज्ञः प्रपौत्रो विन्दुसारस्य नृपतेः 'नप्ता' पौत्रोऽशोकश्रियो नृपस्य पुत्रः कुणालनामा अन्धः 'काकणी' राज्यं याचते ॥ ३२७६ ॥ तओ राइण भणितो - किं ते अंधस्स रज्जेणं ? । तेण भणियं पुत्तस्स मे कज्जं ति । राइणा भणियंकहिं ते पुत्तो ? ति । तेण आणित्ता दाइओ - इमो मे संपइ जाओ पुत्तो त्ति । तं चेव नामं कयं । तओ संवडिओ । दिन्नं रज्जं । तेण संपइराइणा उज्जेणि आई काउं दक्खिणावहो सव्वो तत्थट्ठिएणं ओविओ । सव्वे पंचतरायाणो वसीकया । तओ सो विउलं रज्जसिरिं भुंजइ । किञ्च - अज्ञसुहत्थाऽऽगमणं, दहुं सरणं च पुच्छणा कहणा । पावयणम्मि य भत्ती, तो जाता संपतीरण्णो ॥ ३२७७ ॥ जीवन्तस्वामिप्रतिमावन्दनार्थं मुज्जयिन्यामार्य सुहस्तिन आगमनम् । तत्र च रथयात्रायां राजाङ्गणप्रदेशे रथपुरतः स्थितानार्यसुहस्तिगुरून् दृष्ट्वा नृपतेर्जातिस्मरणम् । ततस्तत्र गला गुरुपदकमलमभिवन्द्य पृच्छा कृता — भगवन् ! अव्यक्तस्य सामायिकस्य किं फलम् ? । सूरिराह - राज्यादिकम् । ततोऽसौ सम्भ्रान्तः प्रगृहीताञ्जलिरानन्दोदकपूरपूरितनयनयुगः प्राह - भगवन् ! एवमेवेदम्, परमहं भवद्भिः कुत्रापि दृष्टपूर्वो न वा ? इति । ततः सूरय उपयुज्य कथयन्ति - महाराज ! दृष्टपूर्वः, त्वं पूर्वभवे मदीयः शिष्य आसीरित्यादि । ततोऽसौ परमं संवेगमापन्नस्तदन्तिके सम्यग्दर्शनमूलं पञ्चाणुत्रतमयं श्रावकधर्मं प्रपन्नवान् । ततश्चैवं प्रवचने सम्प्रतिराजस्य भक्तिः संजाता ॥ ३२७७ ॥ किञ्च - जवमज्झ मुरियवंसे, दाणे वणि-विवणि दारसंलोए । तसजीवपडिक्कमओ, पभावओ समणसंघस्स || ३२७८ ॥ यथा यवो मध्यभागे पृथुल आदावन्ते च हीनः एवं मौर्यवंशोऽपि । तथाहि-- चन्द्रगुप्तस्तावद् बलवाहनादिविभूत्या हीन आसीत्, ततो बिन्दुसारो बृहत्तरः, ततोऽप्यशोकश्रीबृहत्तमः, ततः सम्प्रतिः सर्वोत्कृष्टः, ततो भूयोऽपि तथैव हानिरवसातव्या, एवं यवमध्यकल्पः सम्प्रतिनृपतिरासीत् । तेन च राज्ञा 'द्वारसंलोके' चतुर्ध्वपि नगरद्वारेषु दानं प्रवर्त्तितम् । 'वणि विवणि' त्ति इह ये बृहत्तरा आपणास्ते पणय इत्युच्यन्ते, ये तु दरिद्रापणास्ते विपणयः; यद्वा ये आपणस्थिता व्यवहरन्ति ते वणिजः, ये पुनरापणेन विनाऽप्यूर्द्धस्थिता वाणिज्यं कुर्वन्ति ते विवणिजः । एतेषु तेन राज्ञा साधूनां वस्त्रादिकं दापितम् । स च राजा वक्ष्यमाणनीत्या सजीवप्रतिक्रामकः प्रभावकश्च श्रमण संघस्याऽऽसीत् ।। ३२७८ ॥ अथ "दाणे वणि-विवणि दारसंलोए" इति भावयति ओदरियमओ दारेसु, चउसुं पि महाणसे स कारेति । पिताऽऽणिते भोयण, पुच्छा सेसे अभुत्ते य ॥ ३२७९ ॥ औदरिकः-द्रमकः पूर्वभवेऽहं भूला मृतः सन् इहाऽऽयात इत्यात्मीयं वृत्तान्तमनुस्मरन् नगरस्य चतुर्ष्वपि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy