SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ त्रयोदशं परिशिष्टम् १५९ (४) जीवन्तस्वामिप्रतिमाः चैयानि 'पूर्वाणि वा' चिरन्तनानि जीवन्तखामिप्रतिमादीनि 'अभिनवानि वा' तत्कालकृतानि, 'एतानि ममादृष्टपूर्वाणि' इति वुद्ध्या तेषां वन्दनाय गच्छति ॥ २७५३ ॥ विभागः ३ पत्रम् ७७६ जीवन्तस्वामिप्रतिमावन्दनार्थमुज्जयिन्यामार्यसुहस्तिन आगमनम् । तत्र च रथयात्रायां राजाह्मणप्रदेशे रथपुरतः स्थितानार्यसुहस्तिगुरून् दृष्ट्वा नृपतेातिस्मरणम् । विभागः ३ पत्रम् ९१८ कोशलायां जीवन्तस्वामिप्रतिमा विभागः ५ पत्रम् १५३६ [५ जैनस्थविराचार्या राजानश्च] (१) श्रेणिकराजः दिक्खा य सालिभद्दे, उवकरणं सयसहस्सेहिं ॥ ४२१९ ॥ तथा राजगृहे श्रेणिके राज्यमनुशासति शालिभद्रस्य सुप्रसिद्धचरितस्य दीक्षायां शतसहस्राभ्याम् 'उपकरणं' रजोहरण-प्रतिग्रहलक्षणमानीतम् । अतो ज्ञायते यथा राजगृहे कुत्रिकापण आसीदिति पुरातनगाथासमासार्थः ॥ ४२१९ ॥ विभागः ४ पत्रम् ११४५ (२) चण्डप्रद्योतराजः पजोए णरसीहे, णव उजे गीए कुत्तिया आसी ॥ ४२२० ॥ x x x चण्डप्रद्योतनाम्नि नरसिंहे अवन्तिजनपदाधिपत्यमनुभवति नव कुत्रिकापणा उजयिन्यामासीरन् । विभागः ४ पत्रम् १९४५ (३) मौर्यपदव्युत्पत्तिश्चन्द्रगुप्तश्चाणक्यश्च मुरियादी आणाए, अणवत्थ परंपराए थिरिकरणं । मिच्छत्ते संकादी, पसजणा जाव चरिमपदं ॥ २४८७ ॥ अपराधपदे वर्तमानस्तीर्थकृतामाज्ञाभङ्गं करोति तत्र चतुर्गुरु । अत्र च मौर्यः-मयूरपोषकवंशोद्भवैः आदिशब्दादपरैश्चाज्ञासारै राजभिदृष्टान्तः । xxxx तथा चात्र पूर्वोद्दिष्टं मौर्यदृष्टान्तमाह भत्तमदाणमडते, आणढवणंव छेत्तु वंसवती। गविसण पत्त दरिसए, पुरिसवइ सवालडहणं च ॥ २४८९ ॥ पाडलिपुत्ते नयरे चंदगुत्तो राया । सो य मोरपोसगपुत्तो त्ति जे खत्तिया अभिजाणंति ते तस आणं परिभवंति। चाणकस्स चिंता जाया-आणाहीणो केरिसो राया? तम्हा जहा एयस्स आणा तिक्खा भवइ तहा करेमि ति । तस्स य चाणकस्स कापडियत्ते भिक्खं अडंतस्स एगम्मि गामे भत्तं न लद्धं । तत्थ य गामे बहू अंबा वंसा य अस्थि । तओ तस्स गामस्स पडि निविटेणं आणाठवणानिमित्तं इमेरिसो लेहो पेसिओ-आम्रान् छित्त्वा वंशानां वृतिः शीघ्रं कार्येति । तेहि अ गामेअगेहिं 'दुल्लिहियं' ति काउं वंसे छेत्तुं अंबाण वई कया । गवेसावियं चाणकेण-किं कयं ? ति । तओ सत्थागंतूग उवालद्धा ते गामेयगाएते वंसगा रोगादिसु उवउवजंति, कीस मे छिन्न ? त्ति । दंसियं लेहचीरियं-अन्नं संदिटुं अन्नं चेव करे। त्ति । तओ पुरिसेहिं अधोसिरेहिं वइं काउं सो गामो सव्वो दहो॥ अथ गाथाक्षरगमनिका-चाणक्यस्य भिक्षामटतः क्वापि ग्रामे भक्तस्य 'अदानं' भिक्षा न लब्धेत्यर्थः । तत आज्ञास्थापनानिमित्तमयं लेखः प्रेषितः-"अंब छेत्तु वंसवइ" ति आम्रान् छित्त्वा वंशानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy