SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३३ बृहत्कल्पसूत्रनी प्रस्तावना १ उत्तराध्ययनसूत्रमा अकाममरणीय नामना अध्ययनमां नीचे प्रमाणेनी नियुक्ति गाथा छेः सव्वे एए दारा, मरण विभत्तीइ वण्णिया कमसो । सगलणि उणे पयत्थे, जिण चउदसपुन्वि भासंति ॥ २३३ ॥ अर्थात्-मरणविभक्तिने लगतां बधां द्वारोने अनुक्रमे वर्णव्यां, (परंतु) पदार्थोने संपूर्ण अने विशद रीते जिन एटले केवळज्ञानी अने चतुर्दशपूर्वी ( ज ) कहे छे-कही शके छे. __ आ गाथामां एम कहेवामां आव्युं छे के- पदार्थोने संपूर्ण अने विशद रीते केवळज्ञानी अने चौदपूर्वधर ज कहे छे" जो नियुक्तिकार पोते चौदपूर्वी होय तो गाथामां " चउदसपुव्वी " एम न लखे. श्रीमान् शान्त्याचार्ये परीषहाध्ययनना अंतमा जणाव्युं छे के-" भगवान् भद्रबाहुस्वामी चतुर्दशपूर्वविद् श्रुतकेवलो होई त्रणे काळना पदार्थोने साक्षात् जाणी शके छे माटे अर्वाचीन उदाहरणो जोई एने माटे बीजानां करेला हशे एम शंका न करवी" परंतु आ प्रमाणे समाधान आपनार पूज्यश्री शान्त्याचार्यने उपरोक्त गाथानी टीका करतां घडीभर विचारमग्न थवा साथे केवु मूंझावु पड्युं छे ए आपणे नीचे आपेला एमनी टीकाना अंशने ध्यानमां लेतां समजी शकीए छीए " सम्प्रत्यतिगम्भीरतामागमस्य दर्शयन्नात्मौद्ध त्यपरिहारायाह भगवान् नियुक्तिकारः सव्वे एए दारा० गाथाव्याख्या-' सर्वाणि' अशेषाणि 'एतानि' अनन्तरमुपदर्शितानि 'द्वाराणि' अर्थप्रतिपादनमुखानि 'मरणविभक्तेः' मरणविभक्त्यपरनाम्नोऽस्यैवाध्ययनस्य ' वर्णितानि' प्ररूपतानि, मयेति शेषः, ' कमलो 'त्ति प्राग्वत् क्रमतः । आह एवं सकलाऽपि मरणवक्तव्यता उक्ता उत न ? इत्याह-सकलाश्व-समस्ता निपुणाश्व-अशेषविशेषकलिताः सकलनिपुणाः तान् पदार्थान् इह प्रशस्तमरणादीन् जिनाश्च-केवलिनः चतुर्दशपूर्विणश्च-प्रभवादयो जिनचतुर्दशपूर्विणो ' भापन्ते ' व्यक्तमभिदधति, अहं तु मन्दमतित्वान्न तथा वर्णयितुं श्रम इत्यभिप्रायः । स्वयं चतुर्दशपूर्वित्वेऽपि यचतुर्दशपूर्युपादानं तत् तेपामपि पट्रस्थानपतितत्वेन शेषमाहात्म्यख्यापनपरमदुष्टमेव, भाष्यगाथा वा द्वारगाथाद्वयादारभ्य लक्ष्यन्त इति प्रेर्यानवकाश एवेति गाथार्थः ।। २३३ ॥” उत्तराध्ययन पाइयटीका पत्र. २४०. उपरोक्त टीकामा श्रीमान् शान्त्याचार्ये वे रीते समाधान करवा प्रयत्न कर्यो छे-" १. नियुक्तिकार पोते चौदपूर्वी होवा छतां "चउदमपुवी" एम लख्यु छे ते चौदपूर्वधरो आपस आपसमां अर्थज्ञाननी अपेक्षाए पट्स्थानपतित अर्थात् ओछावत्ती समजवाळा होवाथी पोताथी अधिकनुं माहात्म्थ सूचववा माटे छे. २. अथवा द्वारगाथाथी लईने अहीं सुधीनी बधीये भाष्यगाथा होवी जोईए एटले शंकाने स्थान नथी." आबुं वैकल्पिक अने निराधार समाधान ए क्यारेय पण वास्तविक न गणाय. तेमज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy