SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १४ सूत्रम् २९ ३० ३१ ३२-३३ ३४-३७ १-४ तृतीयं परिशिष्टम् ।. प्रकृत-सूत्रयोर्नाम्नी विषयश्च २१ गणावच्छेदकविषयं गणान्तरोपसम्पत्सूत्रम् २२ आचार्य-उपाध्यायविषयं गणान्तरोपसम्पत्सूत्रम् २३ भिक्षुविषयं सम्भोगप्रत्ययिकं गणान्तरोपसम्पत्सूत्रम् २४ गणावच्छेदकविषयं सम्भोगप्रत्ययिकं गणान्तरोपसम्पत्सूत्रम् २५ आचार्य-उपाध्यायविषयं सम्भोगप्रत्ययिकं गणान्तरोपसम्पत्सूत्रम् २६ भिक्षुविषयकम् अन्याचार्योपाध्यायोद्देशनसूत्रम् २७ गणावच्छेदकविषयम् अन्याचार्योपाध्यायोद्देशनसूत्रम् २८ आचार्य-उपाध्यायविषयम् अन्याचार्योपाध्यायोद्देशनसूत्रम् विष्वग्भवनप्रकृतम् Jain Education International पत्रम् ब्रह्मापायप्रकृतम् १४५८-७३ २९ भिक्षुविषयकं विष्वग्भवनसूत्रम् अधिकरणप्रकृतम् ३० भिक्षुविषयकम् अधिकरणसूत्रम् परिहारिकप्रकृतम् ३१ भिक्षुविषयकं परिहारिकसूत्रम् महानदीप्रकृतम् ३२-३३ निर्ग्रन्थ-निर्ग्रन्थीविषयके महानदी सूत्रे उपाश्रयविधिप्रकृतम् ३४-३५ निर्ग्रन्थ-निर्ग्रन्थीविषयकम् ऋतुबद्धोपाश्रयविधिसूत्रद्वयम् ३६-३७ निर्प्रन्थ-निर्ग्रन्थीविषयकं वर्षावासोपाश्रयविधिसूत्रद्वयम् पञ्चम उद्देशकः १४७३-८० १४८०-८६ १४८७-९८ १४९८- १५०२ १५०३-१३ १ निर्ग्रन्थब्रह्मापायविषयकं देवस्त्रीसूत्रम् २ निर्मन्थब्रह्मापायविषयकं देवीस्त्रीसूत्रम् ३ निर्ग्रन्थीब्रह्मापायविषयकं देवी पुरुषसूत्रम् ४ निर्मन्थीब्रह्मापायविषयकं देवपुरुषसूत्रम् अधिकरणप्रकृतम् ५ भिक्षुविषयकम् अधिकरणसूत्रम् १ अत्र मूले उपाधयप्रकृतम् इति मुद्रितं तथापि तत्र उपाश्रयविधिप्रकृतम् इति ज्ञेयम् ॥ For Private & Personal Use Only १५१३-२३ www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy