SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सूत्रम् ६-९ १० ११ १२ १३-३६ Jain Education International तृतीयं परिशिष्टम् । प्रकृत-सूत्रयोर्नाम्नी विषयश्च संस्तुतनिर्विचिकित्सप्रकृतम् ६ भिक्षुविषयकं संस्तृत निर्विचिकित्ससूत्रम् ७ भिक्षुविषयकं संस्तृतविचिकित्ससूत्रम् ८ भिक्षुविषयकम् असंस्तुतनिर्विचिकित्ससूत्रम् ९ भिक्षुविषयकम् असंस्तृत विचिकित्ससूत्रम् उद्गारप्रकृतम् १० निर्ग्रन्थ-निर्मन्थीविषयकम् उद्गारसूत्रम् आहारविधिप्रकृतम् ११ निर्ग्रन्थविषयकम् आहारविधिसूत्रम् पानकविधिप्रकृतम् १२ निर्मन्थविषयकं पानकविधिसूत्रम् ब्रह्मरक्षाप्रकृतम् १३ निर्मन्थीविषयकम् इन्द्रियसूत्रम् १४ निर्ग्रन्थीविषयकं श्रोतः सूत्रम् १५ निर्मन्थीविषयकम् एकाकिसूत्रम् १६ निर्मन्थीविषयकम् अचेलसूत्रम् १७ निर्ग्रन्थीविषयकम् अपात्रसूत्रम् १८ निर्मन्थीविषयकं व्युत्सृष्टकायसूत्रम् १९ निर्मन्थीविषयकम् आतापनासूत्रम् - २० निर्मन्थीविषयकम् - स्थानायतसूत्रम् २१ प्रतिमास्थायिसूत्रम् २२ निषद्यासूत्रम् २३ उत्कटुकासनसूत्रम् २४ वीरासनसूत्रम् २५ दण्डासनमूत्रम् २६ लगण्डशायिसूत्रम् २७ अवाङ्मुखसूत्रम् २८ उत्तानसूत्रम् २९ आम्रकुब्जसूत्रम् ३० एकपार्श्वशायिसूत्रं च ३१ निर्प्रन्थ-निर्ग्रन्थीविषयकम् आकुञ्चनपट्टसूत्रम् ३२ निर्मन्थ-निर्ग्रन्थीविषयकं सावश्रयासनसूत्रम् ३३ निर्ग्रन्थ-निर्ग्रन्थीविषयकं सविषाणपीठफलकसूत्रम् ३४ निर्मन्थ-निर्ग्रन्थीविषयकं सवृन्तालावुसूत्रम् ३५ निर्मन्थ-निर्ग्रन्थीविषयकं सवन्तपात्रकेस रिकासूत्रम् For Private & Personal Use Only १५ पत्रम् १५२४-३७ १५३७-४५ १५४६-५४ १५५५-६० १५६०-७८ www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy