SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १३ पत्रम् तृतीयं परिशिष्टम् । सूत्रम् प्रकृत-सूत्रयोर्नाम्नी विषयश्च पाराश्चिकमकृतम् १३२९-४९ २ पाराश्चिकसूत्रम् अनवस्थाप्यप्रकृतम् १३४९-६७ ३ अनवस्थाप्यसूत्रम् पंडिधसचित्तद्रव्यकल्पप्रकृतम् १३६७-८१ ४ सचित्तद्रव्यकल्पविषयकम् प्रव्राजनासूत्रम् ५ सचित्तद्रव्यकल्पविषयकम्-मुण्डापनासूत्रम् ६ शिक्षापनासूत्रम् ७ उपस्थापनासूत्रम् ८ सम्भोजनासूत्रम् ९ संवासनासूत्रं च वाचनाप्रकृतम् १३८१-८४ १० वाचनाविषयम् अविनीतादिसूत्रम् ११ वाचनाविषयं विनीतादिसूत्रम् १२-१३ संज्ञाप्यप्रकृतम् १३८४-९२ १२ दुःसंज्ञाप्यसूत्रम् १३ सुसंज्ञाप्यसूत्रम् ग्लानप्रकृतम् १३९२-९९ १४ निर्ग्रन्थीविषयकं ग्लानसूत्रम् १५ निर्ग्रन्थविषयकं ग्लानसूत्रम् १६-१७ कालक्षेत्रातिक्रान्तप्रकृतम् .. १३९९-१४११ १६ निर्ग्रन्थ-निर्ग्रन्थीविषयकं कालातिकान्तसूत्रम् १७ निम्रन्थ-निम्रन्थीविषयकं क्षेत्रातिक्रान्तसूत्रम् अनेषणीयप्रकृतम् १४१२-१७ १८ निम्रन्थविषयकम् अनेषणीयसूत्रम् कल्पस्थिता-अकल्पस्थितप्रकृतम् १४१७-२४ १९ कल्पस्थिता-ऽकल्पस्थितसूत्रम् २०-२८ गणान्तरोपसम्पत्प्रकृतम् १४२४-५८ २० भिक्षुविषयकं गणान्तरोपसम्पत्सूत्रम् १ अत्र मूले प्रवाजनादिप्रकृतम् इति मुद्रितमस्ति तत्स्थले षड्विधसचित्तद्रव्यकल्पप्रकृतम् इति समवगन्तव्यम् ॥ २ प्रकृतमिदम् उपसम्पत्प्रकृतम् इत्यनेनापि नाम्नोच्येत ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy