SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सूत्रम् पत्रम् तृतीयं परिशिष्टम् । प्रकृत-सूत्रयो नी विषयश्च वस्त्रपरिभाजनप्रकृतम् १६ निम्रन्थ-निर्ग्रन्थीविषयकं वस्त्रपरिभाजनसूत्रम् शंय्यासंस्तारकपरिभाजनप्रकृतम् ११८१-९२ १७ निम्रन्थ-निर्ग्रन्थीविषयकं शय्यासंस्तारकपरिभाजनसूत्रम् कृतिकर्मप्रकृतम् ११९२-१२२९ १८ निम्रन्थ-निर्ग्रन्थीविषयकं कृतिकर्मसूत्रम् अन्तरगृहस्थानादिप्रकृतम् १२३०-३३ १९ निम्रन्थ-निर्ग्रन्थीविषयकम् अन्तरगृहस्थानादिसूत्रम् २०-२१ - अन्तरगृहाख्यानादिप्रकृतम् १२३३-४१ ___२०-२१ निम्रन्थ-निर्ग्रन्थीविषयके अन्तरगृहाख्यानादिसूत्रे २२-२४ शय्यासंस्तारकप्रकृतम् १२४२-५३ २२-२४ निम्रन्थ-निर्ग्रन्थीविषयाणि शय्यासंस्तारकसूत्राणि २५-२९ अवग्रहप्रकृतम् १२५४-८७ २५-२९ निम्रन्थविषयाणि अवग्रहसूत्राणि १२८७-९८ ३० निम्रन्थ-निम्रन्थीविषयकं सेनासूत्रम् क्षेत्रावग्रहप्रमाणप्रकृतम् १२९८-१३०६ ३१ निम्रन्थ-निम्रन्थीविषयकम् क्षेत्रावग्रहप्रमाणसूत्रम् सेनाप्रकृतम् चतुर्थ उद्देशकः aurauerm अनुद्धातिकप्रकृतम् १३०७-२९ १ अनुद्वातिकसूत्रम् १ यद्यप्यत्र यथारत्नाधिकवनग्रहणप्रकृतम् इति मुद्रितं विद्यते तथापि तत्स्थले पत्र १२३० मध्ये वृत्तिकृन्निर्दिष्टं वस्त्रपरिभाजनप्रकृतम् इत्यभिधानं समीचीनतममिति तदेवात्र ज्ञेयम् ॥ २ अन स्थाने यथारत्नाधिकशय्यासंस्तारकग्रहणप्रकृतम् इति मुद्रितं वर्तते तथापि शय्यासंस्तारकपरिभाजनप्रकृतम् इत्येवात्रावबोद्धव्यम् ॥ ३ वृत्तिकृता 'रोधकसूत्र'वेनापि निर्दिष्टवाद् रोधकप्रकृतम् इति नाम्नाऽपीदं प्रकृतमुच्येत ॥ ४ भत्र अवप्रहक्षेत्रप्रमाणप्रकृतम् इति मुद्रितं वर्तते तत्स्थाने क्षेत्रावग्रहप्रमाणप्रकृतम् इत्यवगन्तव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy