SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ११ तृतीयं परिशिष्टम् । प्रकृत-सूत्रयोर्नाम्नी विषयश्व पत्रम् तृतीय उद्देशकः उपाश्रयप्रवेशप्रकृतम् १०२३-५० १ निम्रन्थविषयकं निर्ग्रन्थ्युपाश्रयप्रवेशसूत्रम् २ निम्रन्थीविषयकं निर्ग्रन्थोपाश्रयप्रवेशसूत्रम् - चर्मप्रकृतम् १०५०-६६ ३ निम्रन्थीविषयक सलोमचर्मसूत्रम् ४ निर्ग्रन्थविषयकं सलोमचर्मसूत्रम् ५ निर्ग्रन्थ-निर्ग्रन्थीविषयकं कृत्स्नचर्मसूत्रम् ६ निम्रन्थ-निर्मन्थीविषयकम् अकृत्स्लचर्मसूत्रम् - कृत्ला -कृत्लवस्त्रप्रकृतम् . . १०६७-७४ ७ निम्रन्थ-निर्ग्रन्थीविषयकं कृत्स्ना-ऽकृत्स्नवस्त्रसूत्रम् भिन्ना-ऽभिन्नवस्त्रप्रकृतम् १०७५-१११८ ८ निम्रन्थ-निर्ग्रन्थीविषयकम् अभिन्नवस्त्रसूत्रम् ९ निम्रन्थ-निम्रन्थीविषयक भिन्नवस्त्रसूत्रम् अवग्रहानन्तका-ऽवग्रहपट्टकप्रकृतम् १९९८-२८ १० निर्ग्रन्थविषयकम् अवग्रहानन्तका-ऽवग्रहपट्टकसूत्रम् ११ निम्रन्थीविषयकम् अवग्रहानन्तका-ऽवग्रहपट्टकसूत्रम् निश्राप्रकृतम् १९२८-३७ १२ निर्ग्रन्थीविषयकं निश्रासूत्रम् त्रिचतुःकृतलप्रकृतम् १३ निम्रन्थविषयकं त्रिकृत्लसूत्रम् १४ निर्ग्रन्थीविषयकं चतुःकृत्स्नसूत्रम् समवसरणप्रकृतम् १९४९-६७ १५ निम्रन्थ-निर्ग्रन्थीविषयकं समवसरणसूत्रम् १ अत्र स्थले निर्ग्रन्थ्युपाश्रयप्रवेशप्रकृतम् इति मुद्रितं वर्तते तत्स्थाने उपाश्रयप्रवेशप्रकृतम् इत्येतावदेव ज्ञातव्यम् ॥ २ अत्र स्थाने कृत्स्नाकृत्स्नप्रकृतम् इति मुद्रितमस्ति तत्स्थाने कृत्स्नाकृत्तवस्त्रप्रकृतम् इत्यवगन्तव्यम् ॥ ३ १०७५ पृष्ठशिरोदेशे सूत्रम् इत्यस्योपरिष्टात् भिन्नाभिन्नप्रकृतम् इत्युल्लेखितव्यम् ॥ ४ अत्र मूले त्रिकृत्स्नप्रकृतम् इति मुदितं वरीयते तत्स्थाने त्रिचतुःकृत्स्नप्रकृतम् इति बोध्यम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy