SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १० सूत्रम् तृतीयं परिशिष्टम् । प्रकृत-सूत्रयो नी विषयश्च द्वितीय उद्देशकः पत्रम ' उपाश्रयप्रकृतम् ९२३-७९ १-३ निम्रन्थ-निम्रन्ध्युपाश्रयोपघातविषयाणि बीजसूत्राणि . ४ निम्रन्थ-निर्ग्रन्ध्युपाश्रयोपघातविषयकं विकटसूत्रम् ५ निर्ग्रन्थ-निर्ग्रन्ध्युपायोपघातविषयकम् उदकसूत्रम् ६ निर्ग्रन्थ-निर्ग्रन्ध्युपायोपघातविषयकं ज्योतिःसूत्रम् ७ निर्मन्थ-निर्ग्रन्ध्युपाश्रयोपघातविषयकं घंदीपसूत्रम् ८-१० निर्ग्रन्थ-निर्ग्रन्ध्युपाश्रयोपघातविषयाणि पिण्डादिसूत्राणि ११ निम्रन्थीविषयम् आगमनगृहादिसूत्रम् १२ निर्ग्रन्थविषयम् आगमनगृहादिसूत्रम् सागारिकपारिहारिकप्रकृतम् ९८०-१००४ ५३ सागारिकपारिहारिकसूत्रम् १४ निम्रन्थ-निर्ग्रन्थीविषयम् अनिहतसागारिकपिण्डसूत्रम् १५-१६ निम्रन्थ-निर्ग्रन्थीविषये निहतसागारिकपिण्डसूत्रे आहृतिकानिहतिकाप्रकृतम् . १००४-१०११ १७ [ निम्रन्थ-निर्ग्रन्थीविषयकम् ] आहृतिकासूत्रम् १८ [ निम्रन्थ-निम्रन्थीविषयकम् ] निर्हतिकासूत्रम् __ अंशिकाप्रकृतम् १०१२-१४ १९. [ निम्रन्थ-निर्ग्रन्थीविषयकम् ] अंशिकासूत्रम् पूज्यभक्त-उपकरणप्रकृतम् २०-२३ [ निम्रन्थ-निर्ग्रन्थीविषयाणि ] पूज्यभक्तोपकरणसूत्राणि उपधिप्रकृतम् १०१७-२० २४ निम्रन्थ-निम्रन्थीविषयकम् उपधिसूत्रम् .. रजोहरणप्रकृतम् १०२१-२२ २५ निम्रन्थ-निर्ग्रन्थीविषयकं रजोहरणसूत्रम् १७-१८ १ प्रकृतमिदं सोपघातोपाश्रयप्रकृतम् इत्यभिधयाऽपि निर्दिश्येत ॥ २ सूत्राण्येतानि वृत्तिकृता 'धान्यसुत्र' नानोकानीति ( दृश्यता पत्रं ९५२) ॥ ३-४ ज्योतिःसूत्रम् प्रदीपसूत्रम् चेति सूत्रयुगलं वृत्तिकृता 'अग्निसूत्र'लेनापि ज्ञापितं वर्तते (दृश्यतां पत्रं ९५९)॥ ५-६ एतत्सूत्रयुगलं वृत्तिकृता क्रमशः आहृतसूत्रम् निर्दृतसूत्रम् इति संज्ञाभ्यामप्युल्लिखितं दृश्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy