SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मामुख __" आयरेवतीनक्षत्राणां आर्यसिंहाख्याः शिष्या अभूवन् , ते च ब्रह्मद्वीपिकाशाखोपलक्षिता अभूवन् । तेषामार्यसिंहानां स्थविराणां मधुमित्रा-ऽऽयस्कन्दिलाचार्यनामानौ द्वौ शिष्यावभूताम् । आर्यमधुमित्राणां शिष्या आर्यगन्धहस्तिनोऽतीव विद्वांसः प्रभावकाश्चाभूवन् । तैश्च पूर्षस्थविरोत्तंसोमास्वातिवाचकरचिततत्त्वार्थोपरि अशीतिसहस्रश्लोकप्रमाणं महाभाष्य रचितम् । एकादशाङ्गोपरि चार्यस्कन्दिलस्थविराणामुपरोधतस्तैर्विवरणानि रचितानि | यदुक्तं तद्रचिताचाराङ्गविवरणान्ते यथा "थेरस्स महमित्तस्स, सेहेहिं तिपुवनाणजुत्तेहिं । मुणिगणविवंदिएहिं, क्वगयरागाइदोसेहिं ॥१॥ बंभद्दीवियसाहामउडेहिं गंधहत्थिविबुहेहिं । विवरणमेयं रइयं दोसयवासेसु विक्कमओ ॥२॥" अर्थात् "आर्यरेवतीनक्षत्रना आर्यसिंहनामे शिष्य हता, जे ब्रह्मद्वीपिकशाखीय तरीके ओळखाता हता । स्थविर आयसिंहना मधुमित्र अने आर्यस्कन्दिल नामे बे शिष्यो हता। आर्यमधुमित्रना शिष्य आर्यगंधहस्ती हता, जेओ घणा विद्वान् अने प्रभावक हता। तेमणे वाचक उमास्वातिकृत तत्त्वार्थ उपर एंसी हजार श्लोकप्रमाण महाभाष्यनी रचना करी हती अने स्थविर आर्यस्कन्दिलना आग्रहथी अगीआर अंगो उपर विवरणो रच्यां हतां । जे हकीकत तेमणे रचेला आचारांगसूत्र - विवरणना अंतभागथी जणाय छे । जे आ प्रमाणे छे. " स्थविर आर्यमधुमित्रना- शिष्य, मुनिगणमान्य, त्रण पूर्वनुं ज्ञान धरावनार ब्रह्म द्वीपिकशाखीय स्थविर गंधहस्तीए विक्रमथी बसो वर्ष वीत्या बाद आ ( आचारांगसूत्रनुं ) विवरण रच्यु छ ।” जो के उपर हिमवंतर्थरावलीमा जणावेल अगीआर अंगनां विवरणो पैकी एक पण विवरण आजे आपणा सामे नथी, ते छतां आचार्य श्रीशीलांके पोतानी आचारांगसूत्र उपरनी टीकाना प्रारंभमां " शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् । " एम जणाव्युं छे ते जोतां हिमवंतर्थरावलीमांनो उल्लेख तरछोडी नाखवा जेत्रो नथी। अस्तु । आ वस्तु विचारता तेमज उपलब्ध थए ठी स्थविर अगस्त्यसिंहनी दशवैकालिकनी चूर्णी अने तेमां आवतो प्राचीन वृत्तिनो उल्लेख जोतां गद्य विवरणग्रंथो रचावानी शरुआत वल्लभीमां सूत्रव्यवस्थापन थयुं तेथी य वे त्रग सैका पूर्वनी होवानुं साबित थाय छे । स्थविर अगस्त्यसिंहनी चूर्णिनो रचनासमय विक्रमनी त्रीजी सदीथी अर्वाचीन होवानो संभव जरा य नथी अने तेथी पहेलांनो पण संभवित नथी । स्थविर अगस्त्यसिंहे पोतानी चूर्णिना अंतमां नीचे मुजबनी प्रशस्ति आपी छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy