SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६४५१-५९ ] षष्ठ उद्देशः । पंचविहे ववहारे, कप्पे त दुविहम्मि य । दसव य पच्छित्ते, सव्वे ते परिणिट्टिया ॥ ६४५५ ॥ सर्वेऽपि ते भगवन्तश्चारित्रवन्तः 'दर्शने च' सम्यक्त्वे 'परिनिष्ठिताः' परम कोटिमुपगताः । ज्ञानमङ्गीकृत्य तु नवपूर्विणो जघन्येन, उत्कर्षतः 'दशपूर्विणः' किञ्चिद् न्यूनदशपूर्वरा मन्तव्याः || ६४५४ ॥ तथा १६९९ 'पञ्चविधे व्यवहारे' आगम- श्रुताऽऽज्ञा - धारणा - जीतलक्षणे 'द्विविधे च कल्पे' अकल्पस्थापना-शैक्षस्थापनाकल्परूपे जिनकल्प - स्थविरकल्परूपे वा 'दशविधे च प्रायश्चित्ते' आलोचनादौ पाराञ्चिकान्ते सर्वेऽपि ते 'परिनिष्ठिताः' परिज्ञायां परां निष्ठां प्राप्ताः ॥ ६४५५ ॥ अपणो आउगं से, जाणित्ता ते महामुणी । परकमं च बल विरियं, पच्चवाते तहेव य ॥ ६४५६ ॥ 5 आत्मन आयुःशेषं सातिशयश्रुतोपयोगेन ज्ञात्वा ते महामुनयः, 'बलं' शारीरं सामर्थ्यम्, 'वीर्य' जीवशक्तिः, तदुभयमपि दर्शितखफलं पराक्रमः, एतान्यात्मनो विज्ञायामुं कल्पं प्रतिपद्यन्ते । 'प्रत्यपायाः जीवितोपद्रवकारिणो रोगादयस्तानपि 'तथैव' प्रथममेवाभोगयन्ति, किं प्रतिपन्नानां भविष्यन्ति ? न वा ? इति । यदि न भवन्ति ततः प्रतिपद्यन्ते, अन्यथा तु नेति ॥ ६४५६ || 15 Jain Education International आपुच्छिऊण अरहंते, मग्गं देखेंति ते इमं । पमाणाणि य सव्वाई, अभिग्गहे य बहुविहे || ६४५७ ॥ 'अर्हतः' तीर्थकृत आपृच्छ्य ते तेषामनुज्ञयाऽमुं कल्पं प्रतिपद्यन्ते । 'ते च' तीर्थकृतस्तेषां प्रस्तुतकल्पस्य 'इमम्' अनन्तरमेव वक्ष्यमाणं 'मार्ग' सामाचारी देशयन्ति । तद्यथा— प्रमाणानि च सर्वाणि, अभिग्रहांश्च बहुविधान् ॥ ६४५७ एतान्येव व्याचष्टे - गोवहिपमाणाई, पुरिसाणं च जाणि तु । दव्वं खेत्तं च कालं च, भावमण्णे य पजवे ॥ ६४५८ ॥ गणप्रमाणान्युपधिप्रमाणानि पुरुषाणां च प्रमाणानि यानि प्रस्तुते कल्पे जघन्यादिभेदादनेकधा भवन्ति, यच्च तेषाँ 'द्रव्यम्' अशनादिकं कल्पनीयम्, यच्च 'क्षेत्रं' मासकल्पप्रायोग्यं वर्षावासप्रायोग्यं वा, यश्चैतयोरेव मासकल्प - वर्षावासयोः प्रतिनियतः कालः, यश्च 'भावः ' 25 क्रोधनिग्रहादिरूपः, ये च ' अन्येऽपि' निष्प्रतिकर्मतादयो लेश्या ध्यानादयो वा पर्यायास्तेषां सम्भवन्ति तान् सर्वानपि भगवन्तस्तेषामुपदिशन्ति ॥ ६४५८ ॥ पंचहिं अग्गहो भत्ते, तत्थेगीए अभिग्गहो । उवहिणो अग्गहो दोसुं, इयरो एकतरीय उ ॥ ६४५९ ॥ १ ते परिहारकल्पिका भगवन्तः 'चारित्रवन्तः ' निरतिचारचारित्राः 'दर्शने च' कां० ॥ २ कथं पुनरमुं कल्पं प्रतिपद्यन्ते ? इति अत आह इत्यवतरणं कां० ॥ ३ पां परिहारकल्पि कानां 'द्रव्य' कां० ॥ ४ 'नपि मासकल्पप्रकृतोक्तनीत्या तीर्थकृतो भगवन्तस्तेषा' कां० ॥ For Private & Personal Use Only 10 20 www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy