SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६७६ तद् भूयोऽपि निदानस्यैव पर्यायकथनद्वारेण दोषमाह - बंधोति णियाणं ति य, आससजोगो य होंति एगट्ठा । ते पुणण बोहिऊ, बंधावचया भवे बोही ।। ६३४७ ।। बन्ध इति वा निदानमिति वा आशंसायोग इति वा एकार्थानि पदानि भवन्ति । ' 5 पुनः' बन्धादयः 'न बोधिहेतवः' न ज्ञानाद्यवाप्तिकारणं भवन्ति, किन्तु ये 'बन्धापचया : ' कारणे कार्योपचारात् कर्मबन्धस्यापचयहेतवोऽनिदानतादयस्तेभ्यो बोधिर्भवति ॥ ६३४७ ॥ आह- यदि नाम साधवो भवं नेच्छन्ति ततः कथं देवलोकेषूत्पद्यन्ते ! उच्यतेनेच्छति भवं समणा, सो पुण तेसिं भवो इमेहिं तु । पुव्वतव - संजमेहिं, कम्मं तं चावि संगेणं ।। ६३४८ ॥ 10 'श्रमणाः' साधवो नेच्छन्त्येव भवं परं स पुनः 'भवः' देवत्वरूपस्तेषाममीभिः कारणैभवेत् । तद्यथा - पूर्वं - वीतरागावस्थापेक्षया प्राचीनावस्थाभावि यत् तपस्तेन, सरागावस्था भाविना तपसा साधवो देवलोकेषूत्पद्यन्ते इत्यर्थः एवं पूर्वसंयमेन - सरागेण सामायिकादिचारित्रेण साधूनां देवत्वं भवति । कुतः ? इत्याह – “कम्मं" ति पूर्वतपः- संयमावस्थायां हि देवायुदेवगतिप्रभृतिकं कर्म बध्यते ततो भवति देवेषूपपातः । एतदपि कर्म केन हेतुना बध्यते ? 15 इति चेद् अत आह—तदपि कर्म 'सङ्गेन' संज्वलनक्रोधादिरूपेणं बध्यते ॥ ६३४८ ॥ ॥ परिमन्धप्रकृतं समाप्तम् ॥ कल्प स्थिति प्रकृत म् छव्विहा कप्पट्टिती पण्णत्ता, तं जहा - सामाइयसंजय कप्पट्ठिती १ छेतोवट्टावणियसंजयकप्पट्टिती २ निव्विसमाणकष्पट्टिती ३ निव्विटुकाइयकप्पट्ठिती ४ जिणकरपट्टिती ५ थेरकप्पट्ठिति ६ त्ति बेमि २० ॥ 20 सूत्रम् 25 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कल्प० प्रकृते सूत्रम् २० अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह Jain Education International - कप्पे य अवद्वाणं वदंति कप्पट्ठितिं थेरा ॥ ६३४९ ॥ अनन्तरसूत्रोक्तैः परिमन्थैर्विप्रमुक्तस्य साधोः 'अवस्थितः' सर्वकालभावी कल्पो नियमाद् भवति । यच्च कल्पेऽवस्थानं तामेव कल्पस्थितिं ' स्थविरा:' श्रीगौतमादयः सूरयो वदन्ति । अतः परिमन्थसूत्रानन्तरं कल्पस्थितिसूत्रमारभ्यते ॥ ६३४९ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या - ' षड्विधा' पट्कारा कल्पे - कल्पशास्त्रोक्तसाधु१ 'यो गुणास्ततो वो कां० ॥ २ण कषायांशसम्पर्केण व कां० ॥ मिंथ विमुकस होति कप्पो अवट्ठितो णियमा । For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy