SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [ परिमन्थप्रकृते सूत्रम् १९ एमेव य भावम्मि वि, चउसु वि ठाणेसु जीवे तु ॥ ६३१५ ॥ _ 'करणे' साधकतमे ‘अधिकरणे' आधारे कारकः-कर्ता तस्मिन् तथा 'कर्मणि च' व्याप्ये द्रव्यतः परिमन्थो भवति । तथाहि-करणे येन मन्थानादिना दध्यादिकं मथ्यते, अधिकरणे यस्यां पृथिवीकायनिष्पन्नायां मन्थन्यां दधि मथ्यते, कर्तरि यः पुरुषः स्त्री वा दधि विलोड5 यति, कर्मणि तन्मथ्यमानं यद् नवनीतादिकं भवति, एष चतुर्विधो द्रव्यपरिमन्थः । एवमेव 'भावेऽपि' भावविषयः परिमन्थश्चतुर्वपि करणादिषु स्थानेषु भवति । तद्यथा-करणे येन कौत्कुच्यादिव्यापारेण दधितुल्यः संयमो मथ्यते, अधिकरणे यस्मिन् आत्मनि स मथ्यते, कर्तरि यः साधुः कौत्कुच्यादिभावपरिणतम्तं संयमं मनाति, कर्मणि यद् मथ्यमानं संयमादिकमसंयमादितया परिणमते । एष चतुर्विधोऽपि परिमन्थो जीवादनन्यवाद् जीव एव 10 मन्तव्यः ।। ६३१५ ॥ अथ करणे द्रव्य-भावपरिमन्थौ भाष्यकारोऽपि भावयति दव्यम्मि मंथितो खलु, तेणं मंथिजए जहा दधियं ।। दधितुल्लो खलु कप्पो, मंथिजति कोकुआदीहिं ।। ६३१६ ॥ द्रव्यपरिमन्थो मन्थिकः, मन्थान इत्यर्थः, 'तेन' मन्थानेन यथा दधि मथ्यते तथा दधितुल्यः खलु 'कल्पः' साधुसमाचारः कौकुचिकादिभिः प्रकारैर्मथ्यते, विनाश्यत इत्यर्थः 15।। ६३१६ ॥ तदेवं व्याख्यातं परिमन्थपदम् । सम्प्रति शेषाणि सूत्रपदानि कौत्कुचिकादीनि व्याचिख्यासुराह कोकुइओं संजमस्स उ, मोहरिए चेव सच्चवयणस्स । इरियाएँ चक्खुलोलो, एसणसमिईऍ तितिणिए ॥ ६३१७ ।। णासेति मुत्तिमग्गं, लोभेण णिदाणताए सिद्धिपहं । 20 एतेसिं तु पदाणं, पत्तेय परूवणं चोच्छं ।। ६३१८ ॥ ___कौकुचिकः संयमस्य, मौखरिकः सत्यवचनस्म, चक्षुलोल ईर्यासमितेः, तिन्तिणिक एषणासमितेः परिमन्थुरिति प्रक्रमादवगम्यते ॥ ६३१७ ।। लोभेन च मुक्तिमार्ग नाशयति, निदानतया तु सिद्धिपथम् । एतेषां पदानां प्रत्येक प्ररूपणां वक्ष्ये ॥ ६३१८ ॥ प्रतिज्ञातमेव करोति ठाणे सरीर भासा, तिविधो पुर्ण कुक्कुओ समासेणं । चलणे देहे पत्थर, सविगार कहकहे लहुओ ॥ ६३१९ ॥ आणाइणो य दोसा, विराहणा होइ संजमा-ऽऽयाए । १ मंथतो ताभा० मो० ले० ॥ २ मन्थकः मो० ले ॥ ३ °र्थः । ते भावतः परिमन्था उच्यन्ते ॥६३१६ ॥ तदेवं व्याख्यातं विषमत्वात परिमन्थपदं भाष्यकृता । सम्मति नियुक्तिविस्तरमाह-कोकु' का० ॥ ४ "लोमेण" त्ति पदैकदेशे पदसमुदायोपचाराद् इच्छालोमेन मुक्ति कां० ॥५पदानां सूत्रोक्तानां पण्णामपि 'प्रत्येकं' पृथक् पृथक् प्ररूपणां वक्ष्ये ॥ ६३१८ ॥ प्रतिज्ञातमेव निर्वाहयन् कौकुचिकप्ररूपणां तावद् नियुक्तिकार एव करोति-ठाणे कां० ॥ ६°ण कोकुओ ताभा० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy