SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६३०४ - १० ] पष्ठ उद्देशः । हाणी जावेगाहं, तावतियं विजथंभणता ॥ ६३०८ ॥ 5 योऽनया कृतो धर्मस्तं सर्वं मह्यं ददातु । एवमुक्ते साधुभिर्वक्तव्यम् — नैतावद् दद्मः, यतो नैतावत् समं तुलति । स प्राह - एकेन संवत्सरेण हीनं प्रयच्छतु; तदपि प्रतिषेधनीयः । ततो ब्रूयात् — द्वाभ्यां संवत्सराभ्यां हीनं दत्त; तदपि निषेध्यः । एवं तावद् विभाषा कर्तव्या यावद् 'एकेन दिवसेन कृतोऽनया धर्मस्तं प्रयच्छत' ततो वक्तव्यम् - नाभ्यधिकं दद्मः । किन्तु यावत् तव गृहीतं मुहूर्तादिकृतेन धर्मेण तोल्यमानं समं तुलति तावत् प्रयच्छामः । एवमुक्ते यदि तोलना ढौकते तदा विद्यादिभिस्तुला स्तम्भनीया येन क्षणमात्रकृतेनापि धर्मेण सह न समं तोलयतीति । धर्मतोलनं च धर्माधिकरणिक नीतिशास्त्रप्रसिद्धमिति ततोऽवसात - व्यम् । अथासौ क्षणमात्रकृतस्यापि धर्मस्यालाभात् तपो ग्रहीतुं नेच्छेत् ततो वक्तव्यम् - एषा वणिन्यायेन शुद्धा ॥ ६३०८ ॥ 10 स. प्राह – कः पुनर्वणिश्यायो येनैषा शुद्धा क्रियते ? साधवो ब्रुवते - वत्थाणाभरणाणि य, सव्वं छड्डेउ एगवत्थेणं । पोतम्मि विवण्णम्मि, वाणितधम्मे हवति सुद्धो ॥ ६३०९ ॥ यथा कोऽपि वाणिजः प्रभूतं ऋणं कृत्वा प्रवहणेन समुद्रमवगाढः, तत्र 'पोते' प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि चशब्दात् शेषमपि च नाना - 15 विधं क्रयाणकं सर्वं 'छर्दयित्वा' परित्यज्य 'एकवस्त्रेण' एकेनैव परिधानवाससा उत्तीर्णः 'वणिग्ध' वणिग्न्याये 'शुद्धो भवति' न ऋणं दाप्यते । एवमियमपि साध्वी तव सत्कमा - त्मीयं च सारं सर्वं परित्यज्य निष्क्रान्ता संसारसमुद्रादुत्तीर्णा इति वणिग्धर्मेण शुद्धा, न धनिका ऋणमात्मीयं याचितुं लभन्ते, तस्माद् न किञ्चिदत्र तवाभाव्यमस्तीति करोत्विदानी - मेषा स्वेच्छया तपोवाणिज्यम्, पोतपरिभ्रष्टवणिगिव निर्ऋणो वाणिज्यमिति ॥ ६३०९ ॥ सम्प्रत्युपसंहारव्याजेन शिक्षामपवादं चाह 20 Jain Education International १६६५ तम्हा अपरायत्ते, दिक्खेज अणारिए य वज्रेञ्जा । अद्धा अणाभोगा, विदेस असिवादिसू दो वी ॥। ६३१० ॥ यस्मात् पयत्तदीक्षणेऽनार्यदेशगमने चैते दोषास्तस्मादपरायतान् दीक्षयेत् अनार्यांश्च देशान् बोधिक-स्तेनबहुलान् वर्जयेत् । अत्रैवापवादमाह - " अद्धाण" ति अध्वानं प्रतिपन्नस्य 25 ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत्, यदि वाऽनाभोगतः प्रवाजयेत्, विदेशस्था वा स्वरूपमजानाना दीक्षयेयुः । अशिवादिषु पुनः कारणेषु “दो वि" ति 'द्वे अपि' परायत्त दीक्षणा-नार्यदेशगमने अपि कुर्यात् । किमुक्तं भवति ? - अशिवादिषु कारणेषु समुपस्थितेषु परायत्तानपि गच्छोपग्रह निमित्तं दीक्षयेत्, अनार्यानपि च देशान् विहरेदिति ॥ ६३१० ॥ ॥ क्षिप्तचित्तादिप्रकृतं समाप्तम् ॥ For Private & Personal Use Only 30 www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy