SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पठ उद्देशः । उम्मापत्तिं निग्गंथिं निग्गंधे गिण्हमाणे वा २ नातिकमइ १३ ॥ अस्य व्याख्या प्राग्वत् ॥ अथोन्मादप्ररूपणार्थं भाष्यकारः प्राह - भाष्यगाथाः ६२६०-६३ ] उम्मतो खलु दुविधो, जक्खाएसो य मोहणिजो य । जक्खाएसो बुत्तो, मोहेण इमं तु वोच्छामि ।। ६२६३॥ उन्मादः 'खलु' निश्चितं 'द्विविधः ' द्विप्रकारः । तद्यथा — यक्षावेशहेतुको यक्षावेशः, कार्ये कारणोपचारात् । एवं मोहनीय कर्मोदयहेतुको मोहनीयः । चशब्दौ परस्परसमुच्चयार्थो स्वगतानेकभेदसंसूचकौ वा । तत्र यः 'यक्षावेशः ' यक्षावेशहेतुकः सोऽनन्तरसूत्रे उक्तः । यस्तु 'मोहेन' मोहनीयोदयेन; मोहनीयं नाम - येनात्मा मुह्यति, तच्च ज्ञानावरणं मोहनीयं वा द्रष्टव्यम्, द्वाभ्यामप्यात्मनो विपर्यासापादनात् तेनोचरत्र "अहव पित्तमुच्छाए " 10 इत्याद्युच्यमानं न विरोधभाक् ; " इमो" ति अयम् - अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षीभूत इव तमेवेदानीं वक्ष्यामि ॥ ६२६३ ॥ प्रतिज्ञातं निर्वाहयति रूवंगं दहूणं, उम्मतो अहव पित्तमुच्छाए । तदायणा णिवाते, पित्तम्मि य सकरादीणि ॥ ६२६४ ॥ रूपं च–नटादेराकृतिः अङ्गं च - गुह्याङ्गं रूपाङ्गं तद् दृष्ट्वा कस्या अप्युन्मादो भवेत् 115 अथवा 'पित्तमूर्च्छया' पिचोद्रेकेण उपलक्षणत्वाद् वातोद्रेकवशतो वा स्यादुन्मादः । तत्र रूपा दृष्ट्वा यस्या उन्मादः सञ्जातस्तस्यास्तस्य - रूपाङ्गस्य विरूपावस्थां प्राप्तस्य दर्शना कर्तव्या । या तु वातेनोन्मादं प्राप्ता सा निवाते स्थापनीया | उपलक्षणमिदम् तेन तैलादिना शरीरस्याभ्यङ्गो घृतपायनं च तस्याः क्रियते । 'पित्ते' पित्तवशादुन्मत्तीभूतायाः शर्करा - क्षीरादीनि दातव्यानि ॥ ६२६४ ॥ कथं पुनरसौ रूपाङ्गदर्शनेनोन्मादं गच्छेत् ? इत्याह 2 दण नडं काई, उत्तरवेउब्वितं मतणखेत्ता । तेणेव य रूवेणं, उडुम्मि कयम्मि निव्विण्णा ।। ६२६५ काचिदल्पसत्त्वा संयती नटं दृष्ट्वा, किंविशिष्टम् ? इत्याह-- ' उत्तरवैकुर्विकम् ' उत्तरकाल - भाविवस्त्रा-ऽऽभरणादिविचित्रकृत्रिम विभूषाशोभितम्, ततः काचिद् 'मदनक्षिप्ता' उन्मादप्राप्ता भवेत् तत्रेयं यतना— उत्तरवैकुर्वि कापसारणेन तेनैव स्वाभाविकेन रूपेण से नटस्तस्या 25 निर्ग्रन्ध्या दर्श्यते । अथासौ नटः खभावतोऽपि सुरूपस्ततोऽसौ ऊर्द्ध-वमनं कुर्वन् तस्या दर्श्यते, ततः तस्मिन्नद्धे कृते सति काचिदल्पकर्मा निर्विण्णा भवति, तद्विषयं विरागं गच्छतीत्यर्थः ॥ ६२६५ ॥ अन्यच्च २ पण्णवितो उ दुरूवो, उम्मंडिजति अ तीऍ पुरतो तु । रूववतो पुण भत्तं तं दिजति जेण छड्डेति ।। ६२६६ ॥ अमुमेवार्थ १ एतचिह्नान्तर्वतों पाठः कां० एवं वर्त्तते ॥ २ इत्यवतरणं कां० ॥ Jain Education International १६५३ For Private & Personal Use Only सविशेषमाहं 5 20 30 www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy