SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ . १६५२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ क्षिप्त प्रकृते सूत्रम् १२-१३ वती । गाथायां वर्तमाननिर्देशः प्राकृतत्वात् ॥ ६२५९ ॥ अथ भृतकदृष्टान्तमाह भयतो कुडंविणीए, पडिसिद्धो वाणमंतरो जातो। सामण्णम्मि पमत्तं, छलेति तं पुव्ववेरेणं ॥ ६२६० ॥ एगा कोडंबिणी ओरालसरीरा एगेण भयगेणं ओरालसरीरेणं पत्थिया । सो तीए 5 निच्छीओ । तओ सो गाढमज्झोववन्नो तीए सह संपयोगमलभमाणो दुक्खसागरमोगाढो अकामनिज्जराए मरिऊण वंतरो जाओ । सा य कोडुंबिणी संसारवासविरत्ता पव्वइया । सा तेण आभोइया । पमत्तं दट्टण छलिया ॥ अक्षरार्थस्त्वयम्-'भृतकः' कर्मकरः कुटुम्बिन्या प्रतिपिद्धो वानमन्तरो जातः । ततः श्रामण्यस्थितां तां प्रमत्तां मत्वा पूर्ववैरेण छलितवान् ॥ ६२६० ॥ 10 अथ सज्झिलक दृष्टान्तमाह जेट्ठो कणेहभजाएँ मुच्छिओ णिच्छितो य सो तीए । जीवंते य मयम्मी, सामण्णे वंतरो छलए ॥ ६२६१ ॥ एगम्मि गामे दो सज्झिलका, भायरो इत्यर्थः । तत्थ जेट्ठो कणिट्ठस्स भारियाए अज्झोववन्नो । सो तं पत्थेइ । सा नेच्छइ भणइ य-तुमं अप्पणो लहुबंधवं जीवंतं न पाससि ।। 15 तेण चिंतियं-जाव एसो जीवए ताव मे नत्थि एसा । एवं चिंतिता छिदं लभिऊण विससंचारेण मारिओ लहुभाया । तओ भणियं-जस्स तुमं भयं कासी सो मतो, इयाणिं पूरेहि मे मणोरहं । तीए चिंतियं-नूणमेतेण मारितो, धिरत्थु कामभोगाणमिति संवेगेण पव्वइया । इयरो वि दुहसंततो अकामनिज्जराए मओ वंतरो जातो विभंगेणं पुत्वभवं पासइ । तं साहुणिं दट्टण पुव्वभवियं वेरमणुसरंतो पम छलियाइओ॥ 20 अक्षरयोजना त्वियम्-ज्येष्ठः कनिष्ठभार्यायां मूर्छितः, न चासौ तया ईप्सितः किन्तु 'जीवन्तं स्वभ्रातरं न पश्यसि ?' इति भणितवती । ततः 'अस्मिन् जीवति ममैषा न भवति' इतिबुद्ध्या तं मारितवान् । मृते च तस्मिन् श्रामण्ये स्थितां तां व्यन्तरो जातः सन् छलितवान् ॥ ६२६१ ॥ अथैवंछलिताया यतनामाह __ तस्स य भूततिगिच्छा, भूतरवावेसणं सयं वा वि। णीउत्तमं च भावं, गाउं किरिया जहा पुध्वं ॥ ६२६२ ॥ ___ तस्या एवं 'भूतरवावेशनं' भूतरवैः-भूतप्रयुक्तासमञ्जसप्रलापैः आवेशनं-यक्षावेशनं मत्वा भूतचिकित्सा कर्तव्या । कथम् ? इत्याह-'तस्य' भूतस्य नीचमुत्तमं च भावं ज्ञात्वा । कथं ज्ञात्वा ? इत्याह-वयं वा' कायोत्सर्गेण देवतामाकम्प्य तद्वचनतः सम्यक् परिज्ञाय, अपि शब्दाद् अन्यस्माद्वा मात्रिकादेः सकाशाद् ज्ञात्वा । तस्याः क्रिया विधेया, यथा 'पूर्व' क्षिप्त30 चिचाया उक्ता ॥ ६२६२ ॥ इह यक्षाविष्टा किलोन्मादप्राप्ता भवति ततो यक्षाविष्टासूत्रानन्तरमुन्मादप्राप्तासूत्रमाह१°वान् । गाथायां वर्तमान निर्देशः प्राकृतत्वात् ॥ ६२६० ॥ अथ कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy