SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ भाष्य गाथाः ६२५२-५९ ] सूत्रम् -- जक्खाइट्ठि निग्गंथिं निग्गंथे गिण्हमाणे वा २ नाइ कमइ १२ ॥ अस्य सम्बन्धमाह - षष्ठ उद्देशः । पोग्गल असुभसमुदयो, एस अणागंतुंगो व दोन्हं पि । क्खावेसेणं पुण, नियमा आगंतुको होइ ।। ६२५६ ।। 'द्वयोः' क्षिप्तचित्ता - दीप्तचित्तयोः 'एषः ' पीडाहेतुत्वेनानन्तरमुद्दिष्टोऽशुभपुद्गलसमुदयैः 'अनागन्तुकः' खशरीरसम्भवी प्रतिपादितः । यक्षावेशेन पुनर्यो यतिपीडा हेतुरशुभपुद्गल समुद्रयः स नियमादागन्तुको भवति । ततोऽनागन्तुका शुभपुद्गलसमुदयप्रतिपादनानन्तरमागन्तुकाशुभपुद्गलसमुदयप्रतिपादनार्थमेष सूत्रारम्भः ।। ६२५६ ॥ प्रकारान्तरेण सम्बन्धमाह अहवा भय-सोगजुया, चितद्दण्णा व अतिहरिसिता वा । आविस्सति जक्खेहिं, अयमण्णो होइ संबंधो ॥ ६२५७ ॥ ' अथवा ' इति प्रकारान्तरोपदर्शने । भय-शोकयुक्ता वा चिन्तार्दिता वा, एतेन क्षिप्तचित्ता उक्ता ; अतिहर्षिता वा या परवशा, अनेन दीप्तचित्ताऽभिहिता; एषा द्विविधाऽपि यक्षैः परवशहृदयतया 'आविश्यते' आलिङ्ग्यते । ततः क्षिप्त-दीप्तचित्तासूत्रानन्तरं यक्षाविष्टासूत्र - 15 मित्ययमन्यो भवति सम्बन्धः || ६२५७ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या -- सा च प्राग्वत् ॥ सम्प्रति यतो यक्षाविष्टा भवति तत् प्रतिपादनार्थमाह — पुव्वभवियवेरेणं, अहवा राएण राइया संती | एतेहिँ जक्खड्ड्डा, सवत्ति भयए य सज्झिलगा ।। ६२५८ ॥ Jain Education International १६५१ 'पूर्वभविकेन' भवान्तरभाविना वैरेण अथवा रागेण रञ्जिता सती यक्षैराविश्यते । एताभ्यां द्वेष·रागाभ्यां कारणाभ्यां यक्षाविष्टा भवति । तथा चात्र पूर्वभविके वैरे सपत्नीदृष्टान्तो रागे भृष्टान्तः सज्झिलकदृष्टान्तश्चेति ॥ ६२५८ ॥ तत्र सपत्नीदृष्टान्तमाह For Private & Personal Use Only 5 10 dear अकामतो जिराऍ मरिऊण वंतरी जाता । पुत्रवत्तिं खेत्तं, करेति सामण्णभावम्मि ।। ६२५९ ।। 23 एगो से । तस्स दो महिला । एगा पिया, एगा वेस्सा, अनिष्टेत्यर्थः । तत्थ जावे सा सा अकामनिज्जराए मरिऊण वंतरी जाया । इयरा वि तहारूवाणं साहुणीणं पायमूले पव्वइया । सा य वंतरी पुत्र्वभववेरेण छिड्डाणि मग्गइ | अन्नया पमत्तं दट्ठूण छलियाइया || अक्षरार्थस्त्वयम्—श्रेष्ठिसत्का 'द्वेप्या' अनिष्टा मार्याsकामनिर्जरया मृत्वा व्यन्तरी जाता । ततः पूर्वसपत्नीं श्रामण्यभावे व्यवस्थितां पूर्वभाविकं वैरमनुस्मरन्ती ' क्षिप्तां' याविष्टां कृत - 30 १ 'तुगो दुवेहं ताभा• ॥ २°यः जीवस्वीकृतमनोवर्गणान्तर्गताशुभदलिक विशेषरूपः 'अनागन्तुकः' कां० ॥ 20 www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy