SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६२१६-२३] षष्ठ उद्देशः । १६४३ खजनानां निवेदनं क्रियते, यथा-युष्मदीयैषा पुञ्यादिका क्षिप्तचित्ता जाता इति । एवं निवेदिते यदि युवते राजादयः, यथा-मम पुयादीनां क्रिया खयमेव क्रियमाणा वर्तते तत इहैव तामप्यानयत इति । ततः सा तेषां वचनेन तत्र नीयते, नीतायाश्च तत्र तस्या गवेषणा भवति । अयमत्र भावार्थः-साधवोऽपि तत्र गत्वा औषध-मेषजानि प्रयच्छन्ति प्रतिदिवस च शरीरस्योदन्तं वहन्ति । यदि पुनः 'सम्बन्धिन,' वजना वदेयुः-वयमौषधानि वैद्यं वा । सम्प्रयच्छामः, परमस्माकमासन्ने उपाश्रये स्थित्वा यूयं प्रतिवरथ । तत्र यदि शोभनो भावस्तदा एवं क्रियते । अथ गृहस्थीकरणाय तेषां भावस्तदा न तत्र नयनं किन्तु खोपाश्रय एव ध्रियते । तत्र च 'तिसृष्वपि आहारोपधि-शय्यासु यतना कर्तव्या। एष द्वारगाथास पार्थः ॥ ६२१९॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः "रन्नो निवेइयम्मी" इत्येतद् व्याख्यानयतिपुत्तादीणं किरियं, सयमेव घरम्मि कोइ कारेति । 10 अणुजाणते य तहिं, इमे वि गंतुं पडियरंति ॥ ६२२० । यदि 'कोऽपि' राजाऽन्यो वा क्षिप्तचित्तायाः साध्व्याः खजनो गृहे 'स्वयमेव' साधुनिवेदनात् प्राग् आत्मनैव पुञ्यादीनां 'क्रिया' चिकित्सां कारयति तदा तस्मै निवेदिते-'युष्मदीया क्षिप्तचित्ता जाता' इति कथिते यदि तेऽनुजानन्ति, यथा-अत्र समानयत इति; ततः सा तत्र नीयते, नीतां च सतीम् ‘इमेऽपि' गच्छवासिनः साधवो गत्वा प्रतिचरन्ति ॥ ६२२० ॥15 ओसह विजे देमो, पडिजगह णं इहं ठिताऽऽसणं । तेसिं च णाउ भावं, णे देंति मा णं गिहीकुजा ॥ ६२२१ ।। कदाचित् खजना ब्रूयुः, यथा-औषधानि वैद्यं च वयं दद्मः, केवलम् 'इह' अभिन्नस्माकमासन्ने प्रदेशे स्थिताः "गं" इति एनां प्रतिजागृत । तत्र तेषां यदि भावो विरूपो गृहस्थीकरणात्मकस्ततस्तेषां तथारूपं भावमिनिताकारकुशला ज्ञात्वा न ददति, न तेषामासने 26 प्रदेशे नयन्तीति भावः । कुतः ? इत्याह-मा तां गृहस्थीकुर्युरिति हेतोः ॥ ६२२१॥ सम्प्रति "तीसु वी जयणे"त्येतद् व्याख्यानयति आहार उवहि सिजा, उग्गम-उप्पायणादिसु जयंति । [पि.नि. ६८] वायादी खोभम्मि व, जयंति पत्तेग मिस्सा वा ॥ ६२२२ ॥ आहारे उपधौ शय्यायां च विषये उद्गमोत्पादनादिषु, आदिशब्दाद् एषणादिदोषपरिग्रहः, 25 'यतन्ते' यत्नपरा भवन्ति, उद्मोत्पादनादोषविशुद्धाहाराद्युत्पादने प्रतिचरका अन्येऽपि च यतमानास्तां प्रतिचरन्तीति भावः । एषा यतना दैविके क्षिप्तचित्तत्वे द्रष्टव्या । एवं वातादिना धातुक्षोभेऽपि 'प्रत्येकं' साम्भोगिकाः 'मिश्रा वा' असाम्भोगिकैः सम्मिश्राः पूर्वोक्तप्रकारेण यतन्ते ॥ ६२२२ ॥ पुव्वुद्दिट्ठो य विही, इह वि करेंताण होति तह चेव । [ओ.नि. ६२८] 30 तेइच्छम्मि कयम्मि य, आदेसा तिण्णि सुद्धा वा ॥ ६२२३ ।।। १णं तहिं ठियं सन्नं । तेसिं भा० ताभा० ॥ २ ण णेति तामा० ॥ ३ तामित्येना भा० ॥ ४ जयंता भा० कां• तामा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy