SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ . भाष्यगाथाः ६९७७-८२ ] षष्ठ उद्देशः । एमेव य अच्छिम्मि, चंपादितों णवरि नाणत्तं । निग्गंथीण तहेव य, णवरिं तु असंवुडा काई ॥ ६१८१ ॥ ऐवमेव अक्षिसूत्रेऽपि सर्वमपि वक्तव्यम् । 'नवरं' नानात्वं चम्पादृष्टान्तोऽत्र भवति । यथा किल चम्पायां सुभद्रया तस्य साधोश्चक्षुषि पतितं तृणमपनीतं तथाऽन्यस्यापि साधोचक्षुषि प्रविष्टस्य तृणादेः कारणे निर्ग्रध्याऽपनयनं सम्भवतीति दृष्टान्तभावार्थः । निर्मन्थी - 5 नामपि सूत्रद्वयं तथैव वक्तव्यम् । नवरम् - काचिदसंवृता भवति ततः प्रतिगमनादयः पूर्वोक्ता दोषा भवेयुः । द्वितीयपदे निर्मन्थस्तासां प्रागुक्तविधिना कण्टकादिकमुद्धरेत् ।। ६१८१ ॥ ॥ कण्टकाद्युद्धरणप्रकृतं समाप्तम् ॥ दुर्गप्रकृतम् सूत्रम् - निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पव्वयंसि वा पक्खुलमाणि वा पवडमाणि वा गिण्हमाणे वा अवलंबमाणे वा नाइकमइ ७ ॥ निग्गंथे निग्धं सेयंसि वा पंकंसि वा पणगंसि वा उदगंसि वा ओकसमाणिं वा ओवुज्झमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइकमइ ८ ॥ निग्गंथे निग्गंधिं नावं आरुभमाणि वा ओरुभमाणि वा गिण्हमाणे वा अवलंबमाणे वा नातिक्कमइ ९ ॥ अस्य सूत्रत्रयस्य सम्बन्धमाह सो पुण दुग्गे लग्गेज कंटओ लोयणम्मि वा कणुगं । इति दुग्गसुतजोगो, थला जलं चेयरे दुविहे ।। ६१८२ ॥ यः पूर्वसूत्रे पादप्रविष्टः कण्टको लोचने वा कणुकं प्रविष्टमुक्तं स कण्टकस्तश्च कणुकं दुर्गे गच्छतः प्रायो लगेत्, अतो दुर्गसूत्रमारभ्यते । 'इति' एष दुर्गसूत्रस्य योगः -सम्बन्धः । दुर्ग च - स्थलं ततः स्थलाज्जलं भवतीति कृत्वा दुर्गसूत्रानन्तरम् 'इतरस्मिन् ' जलप्रतिबद्धे 'द्विविधे' पङ्कविषये नौविषये च सूत्रे आरम्भः क्रियते ॥ ६१८२ ॥ १६३३ १ यथा कण्टकोद्धरणसूत्रे उत्सर्गतोऽपवादतश्चोतं एवमेव कां० ॥ बृ० २०६ Jain Education International For Private & Personal Use Only 10 25 अनेन सबन्धेनायातस्यास्य व्याख्या --- निर्मन्थो निर्ग्रन्थीं दुर्गे वा विषमे वा पर्वते वा "पक्खुलमाणि व" चि प्रकर्षेण स्खलद्गत्या गच्छन्तीम्, भूमात्रसम्प्राप्तां वा पतन्तीम्, 15 20 www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy