SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६१५६-६३] षष्ठ उद्देशः। १५२७ बिइयपयमणामोगे, सहसा वोत्तूण वा समाउट्टे । जाणंतो वा वि पुणो, विविंचणट्ठा वदेजा वि ॥ ६१६२॥ द्वितीयपदे अनाभोगेन सहसा वा प्राणवधादिविषयं वादमुक्त्वा भूयः 'समावर्तेत' प्रत्यावर्तेत, मिथ्यादुष्कृतमपुनःकरणेन दद्यादित्यर्थः । अथवा जानन्नपि, पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-योऽयोग्यः शैक्षः प्रव्राजितस्तस्य विवेचनार्थ प्राणातिपातादिवादमपि वदेद् येनासावुद्वेजितो गणाद् निर्गच्छति ॥ ६१६२ ॥ ॥ प्रस्तारप्रकृतं समाप्तम् ॥ 10 18 क ण्ट का युद्ध र ण प्रकृतम् सूत्रम्निग्गंथस्स य हत्थंसि वा पायंसि वा कार्यसि वा खाणू वा कंटगे वा हीरे वा सक्करे वा परियावज्जेज्जा, तं च निग्गंथे नो संचाइच्चाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नो अतिक्कमइ ३॥ निग्गंथस्स अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गंथे नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नो अतिक्कमइ ४ ॥ निग्गंथीए हत्थंसि वा पायंसि वा कार्यसि वा खाणु वा कंटए वा हीरए वा सक्करे वा परियावज्जेज्जा, तं च निग्गंथी नो संचाइज्जा नीहरित्तए वा विसोहित्तए वा, तं च निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ ५ ॥ निग्गंथीए अच्छिसि पाणे वा वीए वा रए वा जाव निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइ. कमइ ६॥ अस्य सूत्रचतुष्टयस्य सम्बन्धमाह पायं गता अकप्पा, इयाणि वा कप्पिता इमे सुत्ता । आरोवणा गुरु त्ति य, तेण तु अण्णोण्ण समशुण्णा ॥ ६१६३ ॥ 30 6 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy