SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रस्तारप्रकृते सूत्रम् २ मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगा य । छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च ॥ ६१५६ ॥ स निवृत्त्य एकाकी प्रतिश्रयं व्रजति लघुमासः । आगतो गुरून् भणति - एष साधुराशिक एतदीयसज्ञातकैरुक्तः, अत्र गुरुमासः । शेषं प्राग्वत् ( गा० ६१३७-३८ ) ४ ।। ६१५५ ॥ ६१५६ ॥ अथ दासवादमाह 16 ११२६ खरओ त्ति कहं जाणसि, देहायारा कहिंति से हंदी ! | छिकोण उभंडो, णीयासी दारुणसभावो ।। ६१५७ ॥ कोsपि साधुस्तथैव रत्नाधिकमुद्दिश्याचार्यं भणति - अयं साधुः 'खरकः' दास इति । आचार्य आह—कथं जानासि ! । इतरः प्राह - एतदीयनिज कैर्मम कथितम् । तथा 'देहाकाराः ' 10 कुब्जतादयः "से" तस्य "हंदी" इत्युपप्रदर्शने दासत्वं कथयन्ति । तथा "छिक्कोवण" चि शीघ्रकोपनोऽयम्, “उब्भंडो नाम" असंवृतपरिधानादिः, 'नीचासी' नीचतरे आसने उपवेशनशील:, दारुणखभाव इति प्रकटार्थम् ॥ ६१५७ ॥ अथ " देहाकार" ति पदं व्याख्याति - देहेण वा विरूवो, खुजो वडभो य बाहिरप्पादो । फुडमेव से आयारा, कहिंति जह एस खरओ ति ॥ ६१५८ ॥ स प्राह - देहेनाप्ययं विरूपः, तद्यथा – कुब्जो वडभो बाह्यपादो वा । एवमादयस्तस्याssकाराः स्फुटमेव कथयन्ति, यथा - एषः 'खरकः' दास इति ॥ ६१५८ ॥ अथाऽऽचार्यः प्राह-केइ सुरूव दुरूवा, खुजा वडभा य बाहिरप्पाया । न हु ते परिभवियव्वा, वेयणं व अणारियं वोतुं ॥ ६१५९ ॥ 25 - इह नामकर्मोदयवैचित्र्यतः 'केचिद्' नीच कुलोत्पन्ना अपि दासादयः सुरूपा भवन्ति, 20 'केचित् तु' राजकुलोत्पन्ना अपि दूरूपाः भवन्ति, तथा कुब्जा वडभा बाह्यपादा अपि भवन्ति, अतः 'नहि' नैव ते परिभवितव्याः 'अनार्य वा वचनं' 'दासोऽयम्' इत्यादिकं वक्तुं योग्याः ॥ ६१५९ ॥ अत्रापि प्रायश्चित प्रस्तारः वच्चति भणाति आलोय निकाए पुच्छिए निसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे ॥ ६१६० ॥ मासो लहुओ गुरुओ, चउरो लडुगा य होंति गुरुगा य । छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च ॥ ६१६१ ॥ [ व्याख्या प्राग्वत् ] ॥ ६१६० ॥ ६१६१ ॥ गतो दासवादः । अथ द्वितीयपदमाह - १ रुक्तोऽस्मीत्यत्र गुरुमासः । शेषं प्राग्वत् ॥ ६१५५ ॥ ६१५६ ॥ उक्तोऽपुरुषवादे प्रस्तारः । अथ दासवादे प्रस्तारमभिधातुकाम इदमाह कां० ॥ २ वयणं अवगारियं वोत्तुं ताभा० ॥ ३ स निवृत्त्य एकाकी वसतिं व्रजति लघुको मासः । वसतिमागम्य गुरुणामन्तिके रक्षाधिकमुद्दिश्य भणति - अयं साधुर्दास इव लक्ष्यते इति भणतो गुरुमासः । इत्यादि प्रागुक्तनीत्या ( गा० ६१३७-३८) सर्वमपि यथायोग्यं वक्तव्यम् ॥ ६१६०॥६१६१॥ तदेवं दर्शिताः षडपि प्रस्ताराः । अथ द्वितीयपदमाह कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy