SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६९४४ - ५५ ] षष्ठ उद्देशः । १६२५ दृष्ट्वा स्थितः, 'लब्ध एष इदानीम्' इति चिन्तयित्वा तं रत्नाधिकं वदति - अहो ज्येष्ठार्य ! कुरु त्वं प्रथमालिकां पानीयं वा, अहं पुनः संज्ञां व्युत्क्ष्यामि || ६१४९ ॥ एवमुक्त्वा त्वरितं बसतावागत्य मैथुनेऽभ्याख्यानं दातुं यथा आलोचयति तथा दर्शयति जे जेण अकर्ज, सर्ज अजाघरे कयं अजं । 5 उवजीवितोय ते !, मए वि संसद्वकप्पोऽत्थ ॥ ६१५० ॥ ज्येष्ठार्येणाद्य ‘संद्यः' इदानीमार्यागृहे कृतं ' अकार्यं' मैथुनसेवालक्षणम्, ततो भदन्त ! तत्संसर्गतो मयाऽपि 'संसृष्टकल्पः' मैथुनप्रतिसेवा 'अत्र' अस्मिन् प्रस्तावे उपजी वितः ॥ ६१५०॥ अत्राप्ययं प्रायश्चित्तप्रस्तारः वच्चति भणाति आलोय निकाए पुच्छिए णिसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे ॥ ६१५१ ॥ मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगा ये । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ।। ६१५२ ॥ अवमरालिको निवृत्त्य गुरुसकाशं व्रजति लघुमासः । आगम्य च गुरून् भणति - ज्येष्ठार्येण मया चाकृत्यमासेवितम्, अतो मम तावद् महाव्रतान्यारोपयत; एवं रत्नाधिकस्य लघूभवनाभिप्रायेण भणतो गुरुमासः । रत्नाधिक आगतः सूरिणा भणितः किं त्वया 25 संसृष्टकल्प आसेवितः ? स प्राह - नासेवितः, ततश्चतुर्लघु । इतरो निकाचयति चतुर्गुरु इत्यादि प्राग्वद् द्रष्टव्यम् ( गा० ६१३७-३८ ) ॥ ६१५१ ॥ ६१५२ ॥ गतोऽविरतिकावदः । अथापुरुषवादमाह ओत्ति कथं जागसि दिट्ठा णीया सें तेहि मी बुत्तो । वट्टति ततिओ तुब्भं, पव्वावेतुं मम वि संका ॥। ६१५३ ।। दीसति य पाडिरूवं, ठित - चंकम्मित - सरीर-भासाहिं । बहुसो अपुरिसवणे, सवित्थराऽऽरोवणं कुखा ।। ६१५४ ॥ कोऽपि साधुस्तथैव छिद्रान्वेषी भिक्षातो निवृत्त्य रत्नाधिकमुद्दिश्याऽऽचार्यं भणति - 'एष साधुः 'तृतीयः ' त्रैराशिकः । आचार्यः प्राह - कथं जानासि ? । स प्राह- - मयैतस्य निजका दृष्टाः तैरहमुक्तः - वर्तते युष्माकं तृतीयः प्रत्राजयितुम् ; ततो ममापि हृदये 25 शङ्का जाता ।। ६१५३ ॥ अपि च ――――― अस्य साधोः ‘प्रतिरूपं' नपुंसकानुरूपं रूपं स्थित चङ्क्रमित शरीर-भाषादिभिर्लक्षणैर्द्दश्यते । एवं बहुशः ‘अपुरुषवचने' नपुंसकवादे वर्तमानस्य सविस्तरौमारोपणां कुर्यात् ॥ ६१५४ ॥ तद्यथा Jain Education International वच्चति भणाति आलोय निकाए पुच्छिए निसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे ॥ ६१५५ ॥ १ 'नीमुपाय इति चिन्त' कां० ॥ २ वादविषयः प्रस्तारः । अथापुरुषवादे प्रस्तारमाह इतिरूपमवतरणं कां० ॥ ३ 'राम् 'आरोपणां' प्रायश्चित्तविरचनारूपां कुर्या कां० ॥ to For Private & Personal Use Only 20 30 www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy