SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६१२१-२८] षष्ठ उद्देशः । खिसावयणविहाणा, जे चिय जाती-कुलादि पुवुत्ता। कारणियदिक्खियाणं, ते चैव विगिंचणोवाया ॥ ६१२५ ॥ __ खिसावचनविधानानि यान्येव जाति-कुलादीनि पूर्वमुक्तानि त एव 'कारणिकदीक्षितानां' अयोग्यानां कारणप्रव्राजितानां विवेचने-परिष्ठापने उपाया मन्तव्याः ॥ ६१२५॥ खरसझं मउयवई, अगणेमाणं भणंति फरुसं पि। 5 दव्वफरुसं च वयणं, वयंति देसि समासज्जा ॥ ६१२६ ॥ इह यः कठोरवचनभणनमन्तरेण शिक्षा न प्रतिपद्यते स खरसाध्य उच्यते, तं खरसाध्यं मृद्वीं वाचमगणयन्तं परुषमपि भणन्ति । यद्वा 'देशी' देशभाषां समासाद्य द्रव्यतः परुषवचनमपि वदन्ति । द्रव्यतो नाम-न दुष्टभावतया परुषं भणन्ति किन्तु तत्खाभाव्यात् , यथा मालवा परुषवाक्या भवन्ति ॥ ६१२६ ॥ भट्टि त्ति अमुगमट्टि, त्ति वा वि एमेव गोमि सामि ति। जह णं भणाति लोगो, भणाति तह देसिमासज्ज ॥ ६१२७ ॥ __ भट्टिन् इति वा अमुगभट्टिन् इति वा एवमेव गोमिन् इति वा खामिन् इति वा यथा यथा लोको भणति तथा तथा 'देशी' देशभाषामाश्रित्य साधवोऽपि भणन्ति ॥ ६१२७ ॥ खामिय-वोसवियाई, उप्पाएऊण दव्यतो रुट्ठो।। 15 कारणदिक्खिय अनलं, आसंखडिउ त्ति धाडेति ॥ ६१२८॥ यः कारणे अनलो दीक्षितस्तेन समं समापिते कार्ये क्षामित-व्युत्सृष्टान्यधिकरणान्युत्पाद्य 'द्रव्यतः' दुष्टभावं विना 'रुष्टः' कुपितः, बहिः कृत्रिमान् कोपविकारान् दर्शयन्नित्यर्थः, आसङ्खडिकोऽयं इति दोषमुत्पाद्य तमनलं शैक्षं 'धाटयति' गच्छाद् निष्काशयति॥६१२८॥ ॥ वचनप्रकृतं समाप्तम् ॥ 10 ७ प्रस्ता र प्रकृतम् सूत्रम् छ कप्पस्स पत्थारा पण्णत्ता, तं जहा-पाणाइवायस्स वायं वयमाणे, मुसावायस्स वायं वयमाणे, अदिण्णादाणस्स वायं वयमाणे, अविरड़वायं वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे। १°लादिया बुत्ता ताभा० कां• विना ॥ २ °ति तं देसि ताभा० ॥ ३ इति वा “जह" त्ति इह उत्तरत्र च वीप्साया गम्यमानत्वाद् यथा यथा लोको भणति “णं" इति तद् वचनं ब्रवीति तथा तथा कां०॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy