SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ षष्ठ उद्देशः । भाष्यगाथाः ६११२-२० ] गतं परुषवचनम् । अथागारस्थितवचनमाह अरें हरें बंभण पुत्ता, अंव्वो बप्पो त्ति भाय मामो ति । • भट्टिय सामिय गोमिय, लहुओ लहुआ य गुरुआ य ।। ६११६ ॥ अरे इति वा हरे इति वा ब्राह्मण इति वा पुत्र इति वा यदि आमन्त्रणवचनं ब्रूते तदा मासलघु । अवो बप्पो भ्रातर मामक उपलक्षणत्वाद् अम्ब भागिनेय इत्यादीन्यपि यदि वक्ति 5 तदा चतुर्लघु । अथ भट्टिन् स्वामिन् गोमिन् इत्यादीनि गौरवगर्भाणि वचांसि ब्रूते तदा चतुर्गुरुकाः आज्ञादयश्च दोषाः ॥ ६११६ ॥ संथवादी दोसा, हवंति धी मुंड ! को व तुह बंधू । मिच्छत्तं दिय वयणे, ओभावणता य सामिति ॥ ६११७ ॥ १६१७ भ्रातृ-मामकादीनि वचनानि ब्रुवाणेन संस्तवः - पूर्वसंस्तवादिरूपः कृतो भवति, ततश्च प्रति- 10 बन्धादयो बहवो दोषा भवन्ति । अम्ब तात इत्यादि ब्रुवतः श्रुत्वा लोकश्चिन्तयेत् — अहो ! एतेषामपि माता- पित्रादयः पूजनीयाः । अविरतिकाश्चामन्त्रयतो भूयस्तरा दोषाः । यद्वा स गृहस्थस्तेनासद्भूतसम्बन्धोद्धट्टनेन रुष्टो ब्रूयात् — धिग् मुण्ड ! कस्तवात्र 'बन्धुः ' स्वजनोऽस्ति येनैवं प्रलपसि ? । उपलक्षणमिदम्, अरे हरे इत्यादि ब्रुवतः परो ब्रूयात् त्वं तावद् मां न जानीषे कोऽप्यहमस्मि ततः किमेवम् अरे इत्यादि भणसि ? । एवमसङ्खडादयो दोषाः 115 ‘द्विजवचने च' ब्राह्मण इत्येवमभिधाने च मिथ्यात्वं भवति । खामिन् इत्याद्यभिधाने च प्रवचनस्यापभ्राजना भवति ॥ ६११७॥ गतमगार स्थितवचनम् । अथ व्यवशमितोदीरणवचनमाहखामित-वोसविता, अधिकरणाई तु जे उईरेंति । ते पावा णायव्वा, तेसिं च परूवणा इणमो ।। ६११८ ॥ क्षामितानि वचसा मिथ्या दुष्कृतप्रदानेन शमितानि, वोसवितानि - विविधमनेकधा मनसा 20 व्युत्सृष्टानि, क्षामितानि च तानि व्युत्सृष्टानि चेति क्षामित व्युत्सृष्टानि । एवंविधान्यधिकरणानि ये भूय उदीरयन्ति ते 'पापा : ' साधुधर्मबाह्या ज्ञातव्याः । तेषां च यं प्ररूपणा ॥ ६११८ ॥ उप्पायन उप्पण्णे, संबद्धे कक्खडे. य बाहू य । आवट्टणा य मुच्छण, समुघायऽतिवायणा चैव ॥ ६११९ ॥ लहुओ लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥। ६१२० ॥ साधू पूर्वं कलहं कृतवन्तौ, तत्र च क्षामित - व्युत्सृष्टेऽपि तस्मिन्नधिकरणेऽन्यदा तयोरेक एवं भणति — एवं नाम त्वया तदानीमहमित्थमित्थं च भणितः ; एष उत्पादक उच्यते, अस्य Jain Education International १ अतो बप्पो ताभा० । चूर्णौ अप्पो बप्पो इति दृश्यते ॥ २ अत्रान्तरे ग्रन्थानम् - ८००० कां० ॥ ३ 'वति, ब्रह्म चरतीति ब्राह्मण इति व्युत्पत्त्यर्थस्य तत्राघटनात् । स्वामिन् इत्याद्यभिधाने च प्रवचनस्यापभ्राजना भवति, अहो ! चाटुकारिणोऽमी इत्यादि ॥ ६११७ ॥ कां० ॥ ४ 'इयं' वक्ष्यमाणलक्षणा प्ररूपणा ॥ ६११८ ॥ तामेवाह - उप्पायग कां० ॥ ५ इह गाथाद्वयस्यापि पदानां यथासङ्ख्यं योजना कार्या । तद्यथा - द्वौ साधू कां० ॥ For Private & Personal Use Only 25 www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy