SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १६१६ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ वचनप्रकृते सूत्रम् १ प्रवर्तिनी प्रभृतिका मालपति सा च तूष्णीकादीनि पदानि करोति ततः प्रवर्तिन्या लघुपञ्चदशकादिकं चतुर्गुरुकान्तम्, अभिषेकाया गुरुदशकादिकं चतुर्लघुकान्तम्, भिक्षुण्या लघुदशकादिकं मासगुरुकान्तम्, स्थविराया गुरुपञ्चकादिकं मासलघुकान्तम्, क्षुल्लिकाया लघुपञ्चकादिकं गुरुभिन्नमासान्तं मन्तव्यम् । अत एवाह -- "गुरु-लहुपणगाइ दो इयर" ति 'इतरे' स्थविरा - क्षुल्लिके तयोर्द्वयोरपि यथाक्रमं गुरुपञ्चकादिकं लघुपञ्चकादिकं च प्रायश्चित्तं भवति ॥ ६१११ ॥ इह परूपग्रहणेन निर-कर्कशे अपि सूचिते, ततस्तयोः प्रायश्चित्तं दर्शयितुं परुषस्य च प्रकारान्तरेण शोधिमभिधातुमाह लहुओ य लहुसगम्मि, गुरुगो आगाढ फरुस वयमाणे । रि-कक्कसवणे, गुरुगा य पतोसओ जं च ।। ६११२ ॥ 10 'लहुसके' स्तोके परुषवचने सामान्यतोऽभिधीयमाने मासलघु । आगाढपरुषं वदतो मासगुरु । निष्ठुरवचने कर्कशवचने चत्वारो गुरवः । यच्च ते परुषं भणिताः प्रद्वेषतः करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् ॥ ६११२ ॥ 15 अथ किमिदं निष्ठुरं ? किं वा कर्कशम् ? इत्याशङ्कावकाशं विलोक्याssह निव्वेद पुच्छितम्मि, उन्भामइल त्ति णिङ्कुरं सव्वं । मेहुण संस ककसाइँ णिव्वेग साहेति ।। ६११३ ॥ कयाऽपि महेलया कोऽपि साधुः पृष्टः - केन निर्वेदेन त्वं प्रत्रजितः ? । स प्राह - मदीया भोजिका ‘उद्भामिका' दुःशीला अतोऽहं प्रव्रजितः । एवमादिकं सर्वमपि निष्ठुरमुच्यते । तथा 'मैथुने 'संसृष्टं' विलीनभावं दृष्ट्वा प्रव्रजितोऽहम् । एवं निर्वेदं यत् कथयति तदेवमादीनि वचांसि कर्कशानि मन्तव्यानि ॥ ६११३ ॥ इदमेव व्याचष्टे - मयं व जं होह रयावसाणे, तं चिकणं गुज्झ मलं झरंतं । अंगेसु अंगाइँ णिगूहयंती, णिव्वेयमेयं मम जाण सोमे ! ॥ ६११४ ॥ सखेदणीसह विमुकगत्तो, भारेण छिन्नो ससई व दीहं । हीओ मि जं आसि रयावसाणे, अणेगसो तेण दमं पवण्णो ॥ ६११५॥ यद् रतावसाने मृतमिव भवति तदेवंविधं गुह्यं चिक्कणं मलं 'क्षरत् ' परिगलद्, भार्या 25 चात्मीयेष्वङ्गेषु आत्मीयान्येवाङ्गानि जुगुप्सनीयतया निगूहयन्ती मया दृष्टा, एतद् मे 'निर्वेदं ' निर्घेदकारणं हे सौम्ये ! जानीहि ॥ ६११४ ॥ तथा— सखेदं “नीसढुं” अत्यर्थं विमुक्तगात्रः शिथिलीकृताङ्गो भारेण 'छिन्नः' त्रुटितो भार - वाहको यथा दीर्घं निःश्वसिति तथाऽहमपि रतावसाने यदनेकश एवंविधः 'आसम् ' अभूवं तद् अतीव 'हीतः' लज्जितः, एतेन निर्वेदेन 'दमं' संयमं पाठान्तरेण व्रतं वा प्रपन्नोऽहम् ॥६११५॥ 20 १ 'वति ॥ ६१११ ॥ तदेवं दर्शितं परुषवचनविषयं प्रायश्चित्तनिकुरुम्बम् । इह च परुष' कां० ॥ २ 'नो व ससं व ताभा० ॥ ३ 'ण वतं प' ताभा० ॥ ४ स साधुस्तया पृष्टः सन् इत्थमात्मीयं निर्वेदमाह - यद् रता कां० ॥ ५ 'हमिति । एवमादिकं निर्वेदं यत् कथयति तत् कर्कशवचनं मन्तव्यम् ॥ ६११५ ॥ कां० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy