SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६०९१-९९ ] षष्ठ उद्देशः । १६११ षामन्तिके गत्वा पृच्छति — योऽसौ युष्माकं शिष्यः स कुत्र युष्माभिः प्राप्तः । आचार्याः प्राहुः - वइदिसनामकस्य नगरस्यासन्ने गोर्वरग्रामे । ततोऽसौ साधुस्ततः प्रतिनिवृत्तो गोरग्रामं गत्वा पृच्छति — अमुकनामा युवा युष्मदीये ग्रामे पूर्व किमासीत् ? । ग्रामेयकैरुक्तम् - आसीत् । ततः ― का तस्य माता ? को वा पिता ? किंवा कर्म : । तैरुक्तम् – “खल्लाड घण्णागं" ति नापितस्य धनिका नाम दासी, सा खल्वाटकोलिकेन सममुषितवती, तस्याः सम्बन्धी 5 पुत्रोऽसौ ॥ ६०९४ ॥ एवं श्रुत्वा तस्य साधोः सकाशं गत्वा भणति — अहं तवोपसम्पदं प्रतिपद्ये । ततस्तेन प्रतीच्छ्य पृष्टः -- कुत्र त्वं जातः ? का वा ते माता ? इत्यादि । एवंपृष्टोऽसौ न किमपि ब्रवीति । तत इतरश्चिन्तयति — नूनमेषोऽपि हीनजातीयः । ततो निर्बन्धे कृते स साधुः प्राहथामि पुच्छियमिह णु दाणि कहेमि ओहिता सुणधा । साहिसकस व इमाइँ तिक्खाइँ दुक्खाईं ॥ ६०९५ ॥ स्थाने भवद्भिः पृष्टे सति "ह णु दाणि" त्ति तत इदानीं कथयामि, अवहिताः शृणुत यूयम्, कस्यान्यस्य 'इमानि ' ईदृशानि तीक्ष्णानि दुःखानि कथयिष्यामि ? || ६०९५ ॥ वइदिस गोब्बर गामे, खल्लाडग धुत्त कोलिय त्थेरो । हाविय धणिय दासी, तेसिं मि सुतो कुणह गुज्झं ॥ ६०९६ ॥ दिसनगरासने गोर्वरग्रामे धूर्तः कोलिकः कश्चित् खल्वाटः स्थविरः, तस्य नापितदासी धनिका नाम भार्या तयोः सुतोऽस्म्यहम् ; एतद् गुह्यं कुरुत, मा कस्यापि प्रकाशयतेत्यर्थः ॥ ६०९६ ॥ जेडो मज्झ य भाया, गव्भत्थे किर ममम्मि पव्वइतो । तमहं लद्धसुतीओ, अणु पव्वइतोऽणुरागेण || ६०९७ ॥ मम ज्येष्ठो भ्राता गर्भस्थे किल मयि प्रत्रजित इति मया श्रुतम् । ततोऽहमेवं लब्धश्रुतिको भ्रातुरनुरागेण तमनु-तस्य पश्चात् प्रत्रजितः ॥ ६०९७ ॥ एवं सखिंसनकारी साधुः किं कृतवान् ? इत्याहआगार विसंवइयं तं नाउं सेस चिंधसंवदियं । 10 Jain Education International 15 णिउणोवायच्छलितो, आउंटण दाणमुभयस्स || ६०९८ ॥ 25 'न मदीयस्य भ्रातुरेवंविध आकारो भवति' इत्याकारविसंवदितं ज्ञात्वा शेषैश्च - जात्यादि - भिश्चिहैः संवदितं ज्ञात्वा चिन्तयति - अहो ! अमुना निपुणोपायेन छलितोऽहम्, जयदेव - मन्यव्यपदेशेन मम जात्यादिकं प्रकटितम् । ततः 'आवर्तनं' मिथ्यादुष्कृतदानपूर्वं ततो दोपादुपरमणम् । ततस्तस्मै सूत्रार्थरूपस्योभयस्य दानं कृतमिति ॥ ६०९८ ॥ गतं खिंसितवचनम् । अथ परुषवचनमाह— दुविहं च फरुसवयणं, लोइय लोउत्तरं समासेणं । लोउत्तरियं ठप्प, लोइय वोच्छं तिमं णातं ॥ ६०९९ ॥ द्विविधं परुषवचनं समासतो भवति - लौकिकं लोकोत्तरिकं च । तत्र लोकोचरिकं स्थाप्यम्, --- For Private & Personal Use Only 20 30 www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy