SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीमद्विजयानन्दसूरिवरेभ्यो नमः॥ पूज्यश्रीभद्रबाहुखामिविनिर्मितखोपज्ञनियुक्त्युपेतं बृहत् कल्पसूत्रम् । 5 श्रीसङ्घदासगणिक्षमाश्रमणसूत्रितेन लघुभाष्येण भूषितम् । तपाश्रीक्षेमकीर्त्याचार्यविहितया वृत्त्या समलङ्कृतम् । Aurषष्ठ उद्देशकः। व च न प्र कृतम् व्याख्यातः पञ्चमोद्देशकः, सम्प्रति षष्ठ आरभ्यते, तस्येदमादिसूत्रम् नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई छ अवयणाई वइत्तए । तं जहा-अलियवयणे हीलियवयणे खिंसियवयणे फरुसवयणे गारत्थियवयणे विओसवित्तए वा पुणो उदीरित्तए १ ॥ . अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह कारणे गंधपुलागं, पाउं पलविज मा हु सक्खीवा । इइ पंचम-छट्ठाणं, थेरा संबंधमिच्छति ॥ ६०६० ॥ - कारणे कदाचिदार्यिका गन्धपुलाकं पीत्वा सक्षीबा सती मा अलिकादिवचनानि प्रलपेत् , अत इदं सूत्रमारभ्यते । 'इति' एवं पञ्चम-षष्ठोद्देशकयोः सम्बन्धं 'स्थविराः' श्रीभद्रबाहु-10 खामिन इच्छन्ति ॥ ६०६० ॥ अथ प्रकारान्तरेण सम्बन्धमाह दुचरिमसुत्ते वुत्तं, वादं परिहारिओ करेमाणो । बुद्धी परिभूय परे, सिद्धतावेत संबंधो ॥६०६१ ॥ १ "णो कप्पति उभयस्स वि इमाई छ सुत्ताई उच्चारेयवाई। उद्देसामिसंबंधो-कारण. गाथात्रयम् ।' इति चूर्णी । “णो कप्पइ इमाइं छ सुत्तं उच्चारेयव्वं । उद्देसामिसंबंधो-कारण• गाधात्रयम् ।" इति विशेषचूर्णी ॥ २ अलिक-हीलितादि का॥ ३°योः यथाक्रममन्तिमा-ऽऽदिसूवविषयं सम्ब कां•॥ ४ बुद्धि परि तामा० ॥ बृ. २०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy