________________
भाष्यगाथाः २२९१-९८] प्रथम उद्देशः ।
र थ्या मु खा प ण गृ हा दि प्र कृ तमना.
सूत्रम्
नो कप्पइ निग्गंथीणं आवणगिहंसि वा रच्छामुहंसि वा सिंघाडगंसि वा चउकंसि वा चच्चरंसि वा
अंतरावणंसि वा वत्थए १-१२ ॥ अथास्य सूत्रस्य सम्बन्धमाह
एयारिसखेत्तेसुं, निग्गंथीणं तु संवसंतीणं ।
केरिसयम्मि न कप्पइ, वसिऊण उवस्सए जोगो ॥ २२९५ ॥ एतादृशेषु-पृथग्वगडाकेषु पृथग्द्वारेषु च क्षेत्रेषु निर्ग्रन्थीनां संवसन्तीनां कीदृशे उपाश्रये वस्तुं न कल्पते ? इति अनेन सूत्रेण चिन्त्यते, एषः 'योगः' सम्बन्धः ॥ २२९५ ॥ प्रकारान्तरेण सम्बन्धमाह
10 दिट्ठमुवस्सयगहणं, तत्थजाणं न कप्पइ इमेहिं ।
वुत्ता सपक्खओ वा, दोसा परपक्खिया इणमो ॥ २२९६ ॥ दृष्टमनन्तरसूत्रे उपाश्रयग्रहणम् , तत्राऽऽर्याणाममीषु प्रतिश्रयेषु वस्तुं न कल्पते इत्यनेन सूत्रेण प्रतिपाद्यते । उक्ता वा 'वपक्षतः' खपक्षमाश्रित्य संयतानां संयतीनां च परस्परं दोषाः, इदानीं तु 'परपाक्षिकाः' गृहस्थाख्यपरपक्षप्रभवा दोषा व्यावर्ण्यन्ते इति ॥ २२९६ ॥ 15 . [एवम् ] अनेकैः सम्बन्धैरायातस्यास्य सूत्रस्य व्याख्या-नो कल्पते 'निर्ग्रन्थीनां' साध्वीनामापणगृहे वा रथ्यामुखे वा शृङ्गाटके वा चतुष्के वा चत्वरे वा अन्तरापणे वा वस्तुमिति सूत्रस पार्थः ॥ अथ विस्तरार्थं प्रतिपदमभिधित्सुः प्रायश्चित्तमाह
आवणगिह रच्छाए, तिए चउकंतरावणे तिविहे। ..
ठायंतिगाण गुरुगा, तत्थ वि आणाइणो दोसा ॥ २२९७॥ 20 आपणगृहे रथ्यामुखे त्रिके चतुष्केऽन्तरापणे वा 'त्रिविधे' त्रिप्रकारे वक्ष्यमाणखरूपे 1 उपलक्षणत्वात् चत्वरे च » तिष्ठन्तीनां संयतीनां प्रत्येकं चत्वारो गुरुकाः प्रायश्चित्तम् । तत्राप्याज्ञादयो दोषा द्रष्टव्याः ॥ २२९७ ॥ आपणगृहादीनां व्याख्यानमाह
जं आवणमज्झम्मी, जं च गिहं आवणा य दुहओ वि ।
तं होइ आवणगिह, रच्छामुह रच्छपासम्मि ॥ २२९८ ॥ १ गाथेयं चूर्णिकृता विशेषचूर्णिकृता च नास्ति व्याख्याता ॥ २ ख्या-न क° मो० ले.॥ ३ » एतन्मध्यगतः पाठः भा० त० डे० का० नास्ति ॥ ४ एतदनन्तरं चूर्णिकृता "आवण रच्छगिहे वा." इति २३०२ गाथा व्याख्याताऽस्ति ॥ ५ जस्स व दुहओ चि आवणा होति । तं भा० । एतदनुसारेण भा० टीका। दृश्यतां पत्र ६५२ टिप्पणी १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org