________________
९०० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [विचार०प्रकृते सूत्रम् ४८ निर्गच्छन् नै भगवदाज्ञामतिकामति ॥ ३२१७ ॥ __ एवं विचारभूमिविषयो विधिरुक्तः । अथ विहारभूमि विषयमाह
बहिया वियारभूमी, दोसा ते चेव अधिय छक्काया।
पुव्वद्दिढे कप्पड़, वितियं आगाढ संविग्गो ॥ ३२१८ ॥ 5 प्रतिश्रयाद् बहिः 'विहारभूमौ' खाध्यायभूमौ रात्रावेकाकिनो गच्छतः 'त एव' स्तेनाऽऽरक्षिकादयो दोषा भवन्ति, 'अधिकाश्च' अतिरिक्ताः षट्कायविराधनानिष्पन्नाः । 'द्वितीयम्' अपवादपदमत्रोच्यते-कल्पते रात्रावपि खाध्यायभूमौ 'पूर्वदृष्टायां' दिवाप्रत्युपेक्षितायां गन्तुम् ।
गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् , एवमन्यत्रापि लिङ्गव्यत्ययो द्रष्टव्य इति । तत्राप्यागाढे __ कारणे यः 'संविग्नः' । मोक्षाभिलाषी अत एव वक्ष्यमाणजितेन्द्रियादिगुणोपेतः साधुः » स 1८ गच्छति ॥ ३२१८ ॥ अथागाढपदं व्याचष्टे
ते तिणि दोण्णी अह विकतो उ, नवं च सुत्तं सपगासमस्स ।
सज्झातियं णत्थि रहं च सुत्तं, ण यावि पेहाकुसलो स साहू ॥ ३२१९ ॥ 'ते' साधवो रात्रौ विहारभूमौ गच्छन्त उत्सर्गतस्त्रयो जना गच्छन्ति । त्रयाणामभावे द्वौ गच्छतः । अथ ग्लानादिकार्यव्यापृततया द्वितीयोऽपि न प्राप्यते एवमेकाक्यपि गच्छेत् । 10 किमर्थम् ? इत्याह--'अस्य' विवक्षितसाधोः 'नवम्' अधुनाऽधीतं [ सूत्रं ] 'सप्रकाशं' सूत्रस्पर्शिकनियुक्तिरूपेणार्थेन सहितं परावर्तनीयं वर्त्तते, खाध्यायिकं च वसतौ तदानीं नास्ति । अथवा 'रहस्यसूत्रं' निशीथादिकं तद् यथा द्वितीयो न शृणोति तथा परावर्तयितव्यम् , न चासौ साधुरनुप्रेक्षाकुशलः । एतेनागाढकारणेन रात्रावपि विहारभूमौ गन्तुं कल्पते ॥ ३२१९ ॥ तत्र कीदृशे गृहे कीदृशेन वा साधुना गन्तव्यम् ? इति दर्शयति
आसन्नगेहे दियदिट्ठभोम्मे, घेत्तण कालं तहि जाइ दोसं।
वस्सिदिओ दोसविवजितो य, णिदा-विकारा-ऽऽलसवजितप्पा ॥ ३२२० ॥ कालं गृहीत्वा "दोसं" ति प्रादोषिकं खाध्यायं कर्तुमासन्नगेहे 'दिवादृष्टभौमे' दिवाप्रत्युपेक्षितोच्चार-प्रश्रवणभूमिके 'याति' गच्छति । स च ‘वश्येन्द्रियः' इष्टा-ऽनिष्टविषयेषु वर्तमा
नानामिन्द्रियाणां निग्रहीता, दोषाः-क्रोधादयस्तैर्विवर्जितः, तथा निद्रया विकारेण च-हास्या28 दिना आलस्येन च वर्जित आत्मा यस्य स तथा एवंविधस्तत्र गन्तुमर्हति नानीदृशः ॥३२२०॥
A अत्रैव विधिं दर्शयति
तब्भावियं तं तु कुलं अदूरे, किच्चाण झायं णिसिमेव एति ।
वाघाततो वा अहवा वि दूरे, सोऊण तत्थेव उवेइ पादो॥ ३२२१ ॥ यस्मिन् श्रावकादिकुले स गच्छति तत् तस्यां वेलायां प्रविशद्भिः साधुभिर्भावितं तद्भावि
१ न 'अतिक्रामति' भगवदाशामतिचरति ॥३२१७॥ भा० ॥ २ ता० त० डे० मो० ले विनाs. न्यत्र-षय उच्यते-बहि भा । °षयं तमेवाह का० ॥ ३-४ । एतदन्तर्गतः पाठः मो० ले० कां० एव वर्तते ॥ ५ किं पुनरत्रागाढकारणम् ? इत्या का० ॥ ६°वा अस्ति खाध्यायिक वसतौ परं 'रहः श्रुतं' रहस्य का० ॥ ७॥ एतदन्तर्गतमिदमवतरणं का० एव वर्तते ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org