________________
गाथा
६९६-९९
६९६-९७
६९७-९९ ६९९-७१८
६९९
बृहत्कल्पसूत्र तृतीय विभागनो विषयानुक्रम ।
विषय २४५१-६४ सागारिकपदनो द्रव्यनिक्षेप २४५१-५४ सागारिकपदना द्रव्यनिक्षेपना रूप, आभरणविधि,
वस्त्र, अलंकार, भोजन, गन्ध, आतोद्य, नाट्य, नाटक, गीत आदि प्रकारो, तेनुं स्वरूप तथा तेने
लगतां प्रायश्चित्तो २४५५-६४ द्रव्यसागारिकना सम्बन्धवाळा उपाश्रयमा निवास
करवाथी निर्ग्रन्थ-निर्ग्रन्थीओने लागता दोषोनुं वर्णन २४६५-२५५० सागारिकपदनो भावनिक्षेप २४६५-६६ भावसागारिकनुं स्वरूप २४६७ अब्रह्मचर्यना कारणरूप सामान्यप्रजा, कौटुंविक
अने दंडिकनी मालकीवाळा भावसागारिकनु अर्थात् दिव्य मनुष्य अने तिर्यच संबंधी रूपy-प्रतिमा तथा रूपसहगतनुं स्वरूप अने तेना जघन्य मध्य
मादि प्रकारो २४६८-२५१५ दिव्यप्रतिमानुं स्वरूप २४६८-६९ दिव्यप्रतिमाना प्रकारो २४७०-८६ निर्ग्रन्थोने अब्रह्मचर्यना कारणरूप दिव्यप्रतिमायुक्त
उपाश्रयोमा वसवाथी स्थान अने प्रतिसेवना निमित्ते लागतां प्रायश्चित्तो अने तेने लगती शिष्याचार्यनी प्रश्नोत्तरी निर्ग्रन्थ-निर्ग्रन्थीओने दिव्यप्रतिमायुक्त उपाश्रयमां वसवाथी लागता आज्ञाभंग, अनवस्था, मिथ्यात्व, विराधना, विकथा आदि दोपो अने तेनुं व्याख्यान [गाथा २४८९ मां-अविकोप्य आज्ञा विषे
मौर्योतुं दृष्टान्त ] २४९४-२५०३ निर्ग्रन्थ-निर्ग्रन्थीओने देवादिकना सान्निध्यवाळी
अब्रह्मचर्यना कारणरूप दिव्यप्रतिमायुक्त उपाश्रयमां वसवाथी तेमना तरफथी परीक्षा, प्रत्यनीकपणुं तेम ज भोगेच्छानिमित्ते थती हरकतो अने तेने लगतां प्रायश्चित्तो
६९९-७०० ७००-११
७००-४
२४८७-९३
७०६-८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org