________________
प्रथम उद्देशः ।
खमओ व देवयाए, उस्सग्ग करेइ जाव आउट्टा |
रक्खामि जा पभायं, सुर्वंतु जइणो सुवीसत्था ।। २९६८ ॥
क्षपको वा देवताया आकम्पननिमित्तं कायोत्सर्गं करोति यावदसौ ' आवृत्ता' आराधिता सती ब्रूते - भगवन् ! पारय कायोत्सर्गम्, यावत् प्रभातं तावदहं श्वापदाद्युपसर्ग रक्षामि, खपन्तु यतयः सुविश्वस्ता इति ॥ २९६८ ॥
रात्रिवस्त्रादिग्रह ण प्रकृतम्
भाष्यगाथाः २९६५-७१ ]
यत्र प्रकृतम्
सूत्रम्
नो कप्पड़ निग्गंधाण वा निग्गंधीण वा रातो वा वियाले वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिगाहित्तए ४४ ॥
अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
जह सेाणाहारो, वत्थादेमेव मा अइपसंगा | दिदिवत्थगहणं, कुजा उ निसिं अतो सुतं । २९६९ ॥
यथा शय्या– वसतिः अनाहार इति कृत्वा रात्रौ कल्पिष्यते इत्यतिप्रसङ्गाद् दिवादृष्टस्य वस्त्रस्य 'निशि' मारभ्यत इति ॥ २९६९॥
--
८३९
S
अनेन सम्बन्धेनायातस्यास्य व्याख्या -नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वा वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनं वा प्रतिग्रहीतुमिति सूत्राक्षरगमनिका ॥ अथ भाष्यविस्तरः
5
ग्रहीतुं कल्पते, एवमेव वस्त्रादिकमपि 15 रात्रौ ग्रहणं मा कुर्यादित्यत इदं सूत्र -
१ एतदन्तर्गतः पाठः भा० त० डे० नास्ति ॥ २ विश्यम्मि विह विवित्ता भा० ता० । एतदनुसारेणैव भा० टीका। दृश्यतां पत्र ८४० टिप्पणी १ ॥
Jain Education International
For Private & Personal Use Only
10
20
रातो बत्थग्गणे, चउरो मासा हवंति उघाया ।
आणणो य दोसा, आवजण संकणा जाव ।। २९७० ॥
रात्रौ वस्त्रग्रहणे चत्वारो मासा उद्धाताः प्रायश्चित्तं आज्ञादयश्च दोषाः । तथा यथा रात्रौ भक्तग्रहणे मिथ्यात्व-षट्कायविराधनादयो दोषा उक्ताः यावत् पञ्चखपि प्राणातिपातादिष्वापत्तिस्तद्विषया च शङ्का एतत् सर्वमपि दोषजालं रात्रौ वस्त्रग्रहणेऽपि तथैव वक्तव्यम् ॥ २९७० ॥ 25 -1 यतश्चैवमतो न ग्रहीतव्यं रात्रौ वस्त्रम्, कारणे तु गृह्णीयादपीति दर्शयति-बिइयं विहे विवित्ता, पडिसत्थाई समिच्च रयणीए ।
तेय पर च्चिय सत्था, चलिहिंतुभए व इको वा ॥ २९७१ ॥
www.jainelibrary.org