________________
श्रीआत्मानन्द-जैनग्रन्थरत्रमालायाः चतुरशीतितम रत्नम् (८४) स्थविर-आर्यभद्रबाहुस्वामिप्रणीतस्वोपज्ञनिर्युक्तयुपेतं
बृहत् कल्पसूत्रम् श्री सङ्घदासगणिक्षमाश्रमणसङ्कलितभाष्योपबृंहितम् । जैनागम-प्रकरणाद्यनेकग्रन्थातिगूढार्थप्रकटनप्रौढटीकाविधानसमुपलब्ध
'समर्थटीकाकारे'तिख्यातिभिः श्रीमद्भिर्मलयगिरिसूरिभिः प्रारब्धया वृद्धपोशालिकतपागच्छीयैः श्रीक्षेमकीर्त्याचार्यैः पूर्णीकृतया च वृत्त्या समलङ्कृतम् ।
तस्यायं तृतीयो विभागः प्रथम उद्देशः ।
[ प्रलम्बप्रकृत-मासकल्पप्रकृतात्मकः । ]
तत्सम्पादकौसकलागमपरमार्थप्रपञ्चप्रवीण-बृहत्तपागच्छान्तर्गतसंविग्नशाखीय-आद्याचार्यन्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश (प्रसिद्धनामश्रीआत्मारामजी महाराज)
शिष्यरत्नप्रवर्तक-श्रीमत्कान्तिविजयमुनिपुङ्गवानां शिष्य-प्रशिष्यौ चतुरविजय-पुण्यविजयौ ।
प्रकाशं प्रापयित्रीभावनगरस्था श्रीजैन-आत्मानन्दसभा ।
प्रथम आवृत्ति : वीर संवत २४६३, ईस्वीसन - १९३६, विक्रम संवत १९९२, आत्मसंवत ४०, प्रत - ५०० द्वितीय आवृत्ति : वीर संवत २५२८, ईस्वीसन - २००२, विक्रम संवत २०५८, आत्मसंवत १०५, प्रत - ६००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org