________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ स्थापयेत् । ये तु ग्लानस्य प्रतिचरकास्ते यदि ग्लानकार्यव्यापृताः परक्षेत्रं वा वजन्तः स्वार्थमहिण्डमाना न संस्तरन्ति तत एषणादिदोषेषु पञ्चकपरिहाणियतनया गृह्णन्ति ॥ १९०४ ॥ यत् तद् म्लानार्थ परिवास्यते तत् कीदृशे स्थाने स्थाप्यते ? इत्याह-- - उव्वरगस्स उ असती, चिलिमिणि उभयं च तं जह न पासे ।
तस्सऽसइ पुराणादिसु, ठविति तद्दिवस पडिलेहा ॥ १९०५॥ ___ कृतयोगिना गीतार्थेन वा तद् अन्यस्मिन् गृहापवरके स्थापनीयम्। अथ नास्ति पृथगपवरकस्ततो वसतावेव योऽपरिभोम्यः कोणकस्तत्रै चिलिमिलिकया आवृत्य 'उभय' ग्लाना-ऽगीतार्थलक्षणं यथा न पश्यति तथा स्थाप्यम् । यदि ग्लानस्तत् पश्यति तदा स यदा तदा तम्याभ्यवहारं
कुर्यात् । अगीतार्थस्य तु तद् दृष्ट्वा विपरिणामा-ऽप्रत्ययादयो दोषा भवेयुः । “तस्सऽसई" ति 10 'तस्प' अपरिभोग्यस्थानस्याभावे पुराणः-पश्चात्कृतस्तस्य गृहे आदिशब्दाद् मातापितृसमानेषु गृहेषु साफ्यन्ति । तस्य च तत्र स्थापितस्य तदिवसं प्रत्युपेक्षणा कर्त्तव्या । तद्दिवसं नाम प्रतिदिनम् । यदुक्तं देश्याम्- तदिवसं अणुदिअहे (वर्ग ५ गा० ८) इति । ॥१९०५ ॥ अथ “आणेउं दोहि वी कुज्जा" (गा० १९००) इत्यस्य व्याख्यानमाह
फासुगमफासुगेण व, अच्चित्तेतर परित्तऽणंतेणं । 15
आहार-तद्दिणेतर, सिणेह इअरेण वा करणं ॥ १९०६ ॥ प्राशुकेन अप्राशुकेन वा अचित्तेन 'इतरेण वा' सचित्तेन परीत्तेन अनन्तेन वा आहारेण अनाहारेण वा तदैवसिकेन 'इतरेण वा परिवासितेन सलेहेन 'इतरेण वा' अस्नेहेन ग्लानस्य चिकित्सायाः करणमनुज्ञातम् ।। १९०६॥
गता म्लानानुवर्त्तना । अथ वैद्यानुवर्तनामभिषित्सुः प्रस्तावनां रचयन्नाह20 विजं न चेव पुच्छह, जाणंता विंति तस्स उवदेसो।
दह-पिलगाइएसु व, अजाणगा पुच्छए विजं ॥ १९०७॥ ग्लानो ब्रूयात्-यूयं वैद्यं नैव पृच्छथ, आत्मच्छन्देनैव प्रतिचरणं कुरुथ । ततो यदि साधवो जानन्तः-चिकित्सायां कुशलास्ततो ब्रुवते--अस्माभिवैद्यः प्रागेव पृष्टस्तस्यैवायमुपदेश
इति। यद्वा प्रतिश्रयान्निर्गत्य कियन्तमपि भूभागं गत्वा मुहूर्तमानं तत्र स्थित्वा समागत्य ब्रुवते25 अयं वैद्येनोपदेशो दत्त इति । तथा दष्टं-सर्पडङ्कः पिलगं-गण्डः आदिग्रहणेन शीतलिका दुष्टवातो वेत्यादिपरिग्रहः, एतेष्वपि यदि ज्ञास्ततः स्वयमेव कुर्वन्ति । अथाज्ञास्ततो वैद्यं पृच्छन्ति ॥ १९०७ ॥ अत्र शिष्यः पृच्छति
किह उप्पनों गिलाणो, अट्ठम उण्होदगाइया बुड्ढी ।
किंचि बहु भागमद्धे, ओमे जुत्तं परिहरंतो ॥ १९०८ ॥ ११-परिवासयेत् । ये च ग्ला भा० कां० ॥ २ ओवर ता० ॥ ३ 'त्र कटेन चिलिमिल्या वा आ° भा० ॥ ४ हेमचन्द्रीयदेशीनाममालायामित्यर्थः ॥ ५ “दट्ठ ति सप्पदट्ठादि, पिलगा फोडिया, आदिग्गहणेणं गंडादि" इति चूर्णी । “द8 त्ति सम्पदट्ठाइ, पिलगं गंडं, आदिग्गहणेणं फोडिया" इति विशेषचूर्णौ ॥