________________
भाष्यगाथाः १५२६-३३] प्रथम उद्देशः ।
४५१ ते अणुकूलं खेत्तं, पेसिति न यावि खग्गूडे ॥ १५२९ ॥ यदि पुनः 'जीर्णाः' पञ्चपञ्चाशद्वार्षिकादय इति भावः, के ते? 'स्थविराः' वृद्धाः, तथा तरुणा अपि ये रोगेण-ज्वरादिना मुक्तमात्रा अत एव च 'असहिष्णवः' न यदपि तदप्याहारजातं परिणमयितुं समर्थाः 'तान्' एवंविधान् स्थविर-तरुणान् ‘अनुकूलं' प्रायोग्यलाभसम्भवेन हितं 'क्षेत्रं' प्रथमक्षेत्रादिकं गीतार्थमेकं सहायं समय॑ प्रेषयन्ति सूरयः, 'न चापि' नैव खग्गू-5 डान् । इहालसाः स्निग्ध-मधुराद्याहारलम्पटाः खग्गूडा उच्यन्ते ॥ १५२९ ॥ ___ आह कियता पुनः कालेन ते वृद्धादयः पुष्टिं गृह्णन्ति ? उच्यते-पञ्चभिर्दिवसैः । तथा च वैद्यकशास्त्रार्थसूचिकामेतदर्थविषयामेव गाथामाह
एग पणगऽद्धमासं, सट्ठी सुण-मणुये-गोण-हत्थीणं । [ओ.नि. १६६]
राइदिएहिँ उ बलं, पणगं तो एक दो तिन्नि ॥१५३०॥ 10 क्षीणशरीरस्य शुनः पोप्यमाणस्यैकेन रात्रिन्दिवेन वलमुपजायते । एवं मनुष्यस्य रात्रिन्दिवपञ्चकेन, गो-बलीवर्दस्यार्द्धमासेन, हस्तिनस्तु क्षीणवपुषः पुष्टिमारोप्यमाणस्य षल्या दिवसैर्बलमुद्भवति । तत एते वृद्धादयः प्रथमक्षेत्रे पोप्यमाणाः पञ्चकमेकं रात्रिन्दिवानां व्यवस्थाप्यन्ते, ततश्चतुर्थक्षेत्रे नीयन्ते । अथ पञ्चकेनामी न वलं गृहीतवन्तः ततो द्वे पञ्चके, तथापि बलमpहानास्त्रीणि पञ्चकानि व्यवस्थाप्य चतुर्थक्षेत्रे नेतव्याः ॥ १५३० ॥ एवं ते चतुर्थक्षेत्रगमनं 15 निर्णीय शय्यातरमापृच्छ्य क्षेत्रान्तरं सामन्ति तद्विषयं विधिमभिधित्सुराहसागारिय आपुच्छण, पाहुडिया जह य वजिया होइ ।
क्षेत्रान्तरके वचंते पुरओ, उ भिक्खुणो उदाहु आयरिया ॥१५३१ ॥ गमनसमये
शय्यातरक्षेत्रान्तरं सङ्कामद्भिः सागारिकस्याऽऽप्रच्छन्नं कर्त्तव्यम् । यथा च 'प्राभृतिका' हरितच्छेद
स्यापृच्छा नाद्यधिकरणरूपा वर्जिता भवति तथा विधिना आप्रच्छनीयम् । तथा गच्छतां के पुरतो व्रजन्ति ? 30 तत्कारणाकिं भिक्षवः ? उताहो आचार्याः ? इति निर्वचनीयम् । एष द्वारगाथासमासार्थः ॥ १५३१ ॥ दि अथैनामेव विवरीषुराह
सागारिअणापुच्छण, लहुओ मासो उ होइ नायव्यो ।
आणाइणो य दोसा, विराहण इमेहिँ ठाणेहिं ॥१५३२ ॥ ___ सागारिकमनापृच्छय यदि गच्छन्ति तदा लघुको मासः प्रायश्चित्तं भवति ज्ञातव्यः, आज्ञा- 25 दयश्च दोषाः । विराधना चामीभिः स्थानः प्रवचनादेर्भवति ॥ १५३२ ॥ तान्येवाह
सागारिअपुच्छगमणम्मि बाहिरा मिच्छंगमण कयनासी । [ओ.नि.१६७]
अन्नस्स वि हिय-नटे, नेणगसंका य जं चऽनं ॥ १५३३ ॥ सागारिकमनापृच्छय यदि गच्छन्ति ततः स सागारिकश्चिन्तयेत् -- "बाहिरि 'त्ति वाह्या लोकधर्मस्यामी भिक्षवः, यतः
____ आपुच्छिऊण गम्मइ, कुलं च सीलं च माणिसं होइ। १°य-गावि-ह° ता० ॥ २ °गृहतस्त्री डे० ॥ ३°च्छ छेद कयनासी । गिहि-साह. अभिधारण, तेणग° ता० ॥ ४ °च्छय गमने सागा भा० ॥
दिकं च
30