________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ वयवाः अस्फुटिताः-राजीरहिताः, "फलकसरिताणं" फलकवीनितानाम् , एवम्भूतानां तन्दुलानां बलिः क्रियते । सुरा अपि च 'तत्रैव' बलौ प्रक्षिपन्ति गन्धादीनिति ॥ १२१२ ॥
गतं देवमाल्यद्वारम् । अथ माल्यानयनद्वारम् । तमित्थं तन्दुलाढकपरिमाणं सिद्धं बलिमुपादाय राजादिस्त्रिदशगणपरिवृतो महता पटुपटहादितूर्यनिनादेन सकलमपि दिध्मण्डलमापूरयन्नागत्य 5 पूर्वद्वारेण प्रवेशयति । आह च चूर्णिकृत्--
तं आढगं तंदुलाणं सिद्धं देवमलं राया व रायमच्चो वा पउरं वा गामो वा जणवओ वा गहाय महयातूरियरवेणं देवपरिवुडो पुरच्छिमिल्लेणं दारेणं पविसइ त्ति । ___ तस्मिंश्च प्रवेश्यमाने भगवानपि धर्मदेशनामुपसंहरतीति । आह च
बलिपविसणसमकालं, पुबद्दारेण ठाइ परिकहणा । 10. तिगुणं पुरओ पाडण, तस्सद्धं अवडियं देवा ॥ १२१३ ॥ [आव.नि. ५८६) _पूर्वद्वारेण बलिप्रवेशनसमकालं तिष्ठति' उपरमते 'परिकथना' धर्मकथा । ततश्च स राजादिः प्रविश्य बलिव्यग्रहस्तो भगवन्तं त्रिःप्रदक्षिणीकृत्य बलिं तत्पादान्तिके पुरतः पातयति । तस्य चार्द्धमपतितमेव देवा गृह्णन्ति ॥ १२१३ ॥
अद्धद्धं अहिवइणो, तदद्ध मो होइ पागयजणस्स ।
सव्वामयप्पसमणी, कुप्पइ नऽन्नो य छम्मासे ॥ १२१४ ॥ आव.नि. ५८७) देवगृहीतोद्वरितस्यार्द्धस्यार्द्धमधिपतेर्भवति, राजादेर्बलिखामिन इत्यर्थः । तदर्द्ध' चतुर्भागलक्षणं 'मो' पादपूरणे यद् बलेरास्ते तद् भवति 'प्राकृतजनस्य' प्रकृतिषु भवः प्राकृतो जनस्तस्य, इतरलोकस्येत्यर्थः । तस्य चायं प्रभावः-~-यदि तत एकमपि सित्थं शिरसि प्रक्षिप्यते ततः पूर्वोत्पन्नो
रोगः सपदि विलीयते, अपूर्वश्च षण्मासान् यावन्न प्रादुर्भवतीति । आह च-'सर्वामयप्रशमनः' 20 सर्वरोगोपशमनोऽयं बलिः, गाथायां प्राकृतत्वात् स्त्रीत्वम् , कुप्यति न 'अन्यश्च' अपूर्वो रोगः षण्मासान् यावदिति ॥ १२१४ ॥
गतं माल्यानयनद्वारम् । अपरे त्वनन्तरोक्तं द्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते तथाप्यविरोधः । इत्थं बलौ प्रक्षिप्ते भगवानुत्थाय प्रथमप्राकारान्तरादुत्तरद्वारेण निर्गत्य पूर्वस्यां दिशि स्फटिकमये
देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठते । अथ 'उपरि तीर्थम्' इति द्वारम्-भगवत्यु25 त्थिते उपरि-द्वितीयपौरुप्यां तीर्थ-प्रथमगणधरोऽपरो वा धर्ममाचष्टे । आह भगवानेव किमिति नाचष्टे ? किं तत्कथने केऽपि गुणाः सन्ति ? उच्यते, सन्तीति ब्रूमः । के पुनस्ते ? इत्याह
खेयविणोओ सीसगुणदीवणा पञ्चओ उभयओ वि।।
सीसा-ऽऽयरियकमो वि य, गणहरकहणे गुणा होति ।। १२१५ ।। [आव.नि. ५८८] भगवतः खेदविनोदो भवति, परिश्रमविश्राम इत्यर्थः । तथा 'अहो ! अस्य भगवतः शिप्या 30 अप्येवंविधव्याख्यानलब्धिमन्तः' इति शिप्यगुणदीपना कृता भवति । प्रत्ययश्चोभयतोऽपि श्रोतणामुपजायते, यथा भगवताऽभ्यधायि तथा गणधरोऽप्यभिधत्ते, न शिष्या-ऽऽचार्ययोः परस्परं
१ "पच्चयो उभयतो वि ति गिहत्थाण य पव्वइयाण य, जारिसयं तित्थयरो कति तारिस सिस्सो वि कधेति: अधवा पचयो उभयतो वि त्तिन शिष्याचार्ययोः परस्परविरुद्धं वचनम्" इति