SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ कारिका २९ ] . . उक्तिठ्यक्तिप्रकरणम् । • द्वयोर्द्वयोश्चोक्त्यर्थमाद्यमाद्यमितरेषु द्वितीयादिषु योजयेत् । तद् यथा-प्रथमे लिङ्गार्थे द्वितीयादिषु योजिते या(जा)ता लिङ्गार्थेनाष्ट्रौ भेदाः । यथा - • लिङ्ग-क्रिये । १॥ . लिङ्ग-कर्तारौ । २ ॥ लिङ्ग-कर्मणी.। ३॥ लिङ्ग-करणे । ४॥ लिङ्ग-संप्रदाने । ५॥ लिङ्ग-अणदाने । ६॥ लिङ्ग-अधिकरणे । ७॥ लिङ्ग-संबन्धो(न्धौ)। ८॥ एवं लिङ्गार्थेनाष्टौ ॥ * ॥ अथ द्वितीयां क्रियां त्रि(तृतीयादिषु निक्षिप्य कृताः सप्त भेदाः । यथा क्रिया-कर्तारौ । १॥ क्रिया-कर्मणी । २॥ क्रिया-करणे । ३ ॥ क्रिया-संप्रदाने । ४॥ क्रिया-ऽपादाने । ५॥ क्रिया-ऽधिकरणे । ६॥ क्रिया-संबन्धाविति । ७॥ -- एवं क्रियया सप्त, आद्यैः सह पञ्चदश ॥ १५ ॥ अर्थ त्रि(तृतीये कर्तरि चतुर्थादिषु योजिते षडुक्तयः । यथा कर्तृ-कर्मणी । १॥ कर्तृ-करणे । २॥ कर्तृ-संप्रदाने । ३॥ कर्तृ-अपादाने । ४॥ कर्तृ-अधिकरणे । ५॥ कर्तृ-संबन्धाविति । ६॥ --एवं कर्ता षट् । पूर्वैः सहैकविंशतिः ॥२१॥ अथ चतुर्थे कर्मणि पञ्चमादिषु क्षे(क्षि)ते पञ्चोक्तयः । यथा कर्म-करणे। १॥ कर्म-संप्रदाने । २॥ कर्म-अपादाने । ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy