SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 10 15 20 29 २६ कर्म - अधिकरणे । ४ ॥ कर्म संबन्धाविति । ५ ॥ S –एवं कर्मणा पञ्च, [प० ३१-२ ] पूर्वैः सह षड्विंशतिः ॥ २६ ॥ अथ पञ्चमे करणे अपादानादिषु योजिते चत्वारो भेदाः । यथा - करण- संप्रदाने । १ ॥ करण - अपादाने । २ ॥ करण - अधिकरणे । ३॥ करण-संबन्धाविति । ४ ॥ - एवं करणेन सह अथ षष्ठे संप्रदाने दामोदरविरचितं • — एवं संप्रदानेन सह त्रयैः, पूर्वैः सह त्रयस्त्रिंशत् ॥ - चत्वारः, पूर्वैः सह तूं (त्रिं) शत् ॥ ३० ॥ सप्तमादिषु क्षिप्ते त्रयो भेदाः । यथासंप्रदान- अपादाने । १॥ संप्रदान- अधिकरणे । २ ॥ संप्रदान-संबंधाविति । ३॥ .3 अथ स मे अपादानेऽष्टम- नवमयोः क्षिप्ते भेदद्वयम् । यथा - अपादान - अधिकरणे । १ ॥ अपादान -संबन्धौ । २ ॥ - Jain Education International - एवं अपादानेन द्वौ, पूर्वै [:] सह पञ्चतुं (त्रिं) शत् ॥ ३५ ॥ अथामे अधिकरणे नवमे क्षिप्ते सत्येकः । यथा - ३३ ॥ अधिकरण-संबन्धाविति । १ ॥ J → एवमधिकरणेनैक एव, आद्यैः सह षट्त्रिंशत् । ३६ ॥ एवं द्वयोर्द्वयोर्विवक्षायां षट्त्रिंशदेवोक्तिभेदाः ॥ छ ॥ अथैषां क्रमेणोदाहरणानि, यथा 'को ए काह कर' - कोऽयं किं कुरुते ?, छात्रोऽयं पठति । १ । 'ए. को इहां को पढ' - एष कः, कश्चेह पठति ?, छात्रोऽयमेष ये (ए) व । २ । 'को ए काह इहां 'पढ' - क एष किमत्र पठति ?, छात्र[:] शास्त्रम् । ३ । 'को ए काहें पढ' - कोऽयं केन पठति ? [ प० ३२-१ ] छात्रः पुस्तकेन । ४ । 'को ए का किहं पढ' - क एष कस्मै पठति ?, छात्रः खस्मै । ५ । For Private & Personal Use Only [कारिका २९. 'को ए का पास प्ट' - क एष कुतः पठति ?, छात्र उपाध्यायात् । ६। क एष कुत्र पठति ?, छात्रो गृहे । ७ । 'को एकाहां पढ' - www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy