SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ .* ५ * [ कारिका १८-२५ ] . उक्तिव्यक्तिकरणम् । इत्युक्तयो मयोक्ताः करोतिना सर्वधातुविष्यत्वात् ।. 'तस्मादमुनैव पथा शेषार्था धातवश्वोह्याः ॥१८॥ ॥ इति नियोक्तिव्यक्तिः [२. कारकोक्तिव्यक्तिनामकप्रकरणम् । तम्या निमित्तं यत् पुनरुतौ तत् कारकं हि लिङ्गोक्तम् । व्यापारभेदभिन्नं ज्ञात्वा तज्ज्ञैः प्रयोज्यं स्यात् ॥ १९ ॥ यः कारकः स कर्ता प्रेर्यश्चेत् प्रेरकस्य हेतु [प०२, पा०]त्वंम् । तत्रेनन्तो धातुः सम्बोध्यः संमुखीकरणे ॥ २०॥ . कर्म व्यापारंफलं येनैतत् साध्यते तत्र (ऽत्र) तत् करणम् । 'यस्मात् तदपादानं 'यस्मै' तत् संप्रदानं च ॥ २१.॥ अधिकरणं त्वाधारोऽथैषामुक्ति[:] पृथग् यथा लोके । . जातो जेथु किहं या(जा)हां जेई करि जो किछु कीज जेइ केहुं ।। पुं-स्त्री-नपुंसकत्वं शब्दानां लोकतः परिच्छेद्यम् । एकल-दित्व-बहुताः संख्यास्त्विह संख्यया ज्ञेयाः ॥२३॥ स त्वमहं वा पुरुषा उक्तानुक्तत्वमुक्तितो व्यक्तम् । सम्बन्धः स्वीकाराद् विशेषणं तु व्यवच्छेदात् ॥ २४ ॥ ॥ इति कारकोक्तिव्यक्तिः ॥छ॥ .. [ ३. उक्तिभेदव्यक्तिनामकप्रकरणम् । ] उक्तेचे दश पदार्था उत्पत्तौ मूलमत्र शेषास्तु । तत्पल्लवास्तदाश्रय कृतभेदास्ते च कालाद्याः ॥२५॥ 1 दम्माद। 2 कित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy