SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सटिप्पनर्क कौटलीयमर्थशास्त्रम् हीनः परिमितार्थः । अर्धगुणहीनः शासनहरः। सुप्रतिविहितयानवाहनपुरुषपरिवापः [२६ प्र.] प्रतिष्ठेत। शासनमेवं वायः परः स वक्ष्यत्येवं तस्येदं प्रतिवाक्यमेवमतिसन्धातव्यमित्यधीयानो गच्छेत्। अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्ग गच्छेत्। अनी। कस्थानयुद्धप्रतिJहापसारभूमीरात्मनः परस्य वावक्षेत" । दुर्गरौष्ट्रप्रमाणं "सा५ . अस्मान् वेत्थ परान् वेत्थ वेस्थान वेत्थ भाषितुम् । यद्यदस्मद्वितं कृत्स्नं तत्तद्वाच्यः सुयोधन इति ॥ अत्र वचनमर्थश्वानियतः । संधिर्विग्रहो वा कर्तग्य इति परिमितो नियतोऽथों यस्य । वचनानां त्वनियमः। २ अवरमंत्रिवच्छास्यतेति संधानाद्रक्ष्यतेऽनेनेति शासनं स्वामिसंदेशः । तं हरतीति चित्तस्थं पत्रस्थं वा । अत्र वचनार्थयोर्नियमः । ३ शिबिकादि। ४ हस्त्यश्वादि। ५ पौरुषयुक्ता आयुधीयाः पुरुषाः । ६ पटकुटीच्छनासनार्थादिः परीवापः। ७ गच्छतस्तस्यानुष्ठानमाह । ८ निसृष्टार्थोऽपि स्वमतिपरिकल्पितमुत्तरोत्तरवाक्यं अत एव शासनमिति नात्र लेखो गृयते । एवमिति हृदयस्थान बहून् वचनक्रमान् सूचयति । परिमितार्थोऽपि स्वमतिपरिकल्पितानामेवार्थानामनतिक्रमेण । शासनहरस्तु यथा संदिष्टं वाच्यः परः। ९ शत्रोरिति शेषः। १० अभ्यासस्योत्कर्षप्राप्त्यर्थ यात्रासौकर्यार्थमाह । अटवी = तत्स्थाः । ११ स्वपरमंडलांतरालवर्तिनोऽन्तपालाः । १२ स्वपरजनपदांतस्थाः पुरमुख्याः नागरिकादयः। १३ ग्रामकूटमहत्तरादयो राष्ट्रमुख्याः । १४ चकारात् श्रेणिमुख्यादयः । स्वकीयैः परोपजापज्ञानार्थ परकीयैरनिष्टप्रतिविधानार्थ यात्रा सौकर्यार्थ च। ५५ स्कन्धावारनिवेशभूमिः। १६ स्वबलानुकूला। १७ 'द्वेशते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रह' इति तस्य भूमिः। १८ कलत्रस्थानं अपसारः। १९ स्वस्वामिनः। २० शत्रोः। २१ अनुकूलानामात्मना प्रतिग्रहार्थ परभूमीनां च छिद्रप्रदेशज्ञानार्थम् । २२ ग्रहणाथं तदनुभू(रू?)पबलोपादानार्थ च । २३ परस्य तदनुरूपकोशपरिच्छित्त्यर्थ लाभे चोत्तमस्य प्रतिग्रहार्थं राष्ट्रप्रमाणम् । २४ सप्तांगेष्वपि यत्सारभूतम् । 1 svl J वाच्यम्। 2 SJC चावेक्षेत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy