SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २२५ 10 कुमारपालदेवप्रबन्धः । इत्थमुक्त्वा स्थिते, नृपं कुपितं दृष्ट्वा, पुनरुक्तम् षट ड्)दर्शनपशुग्रामं चारयन् जैनगोचरे ॥१९॥ नृपस्तुष्टो लक्षं ददौ । श्रीहेमाचार्यैः पृष्टम्-'कुत आयाताः ?, क्व यास्यथ ?' पण्डितेनोक्तम् कथाशेषे कर्णे धनिजनकृशा कासिनगरी, सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः । सरस्वत्याश्लेषप्रवणलवणोदप्रणयिनि; प्रभासस्य क्षेत्रे मम हृदयमुत्कण्ठितमदः ॥२०॥ एकदा एकेन चारणेनोक्तम् हेम तुहाला कर [ मर जांह अचब्भू सिद्धि । ये चंपिअ हिट्ठामुहा तांह अचब्भू रिद्धि ॥२१॥ नृपेण सहस्रपञ्चकं द्रम्माणां दत्तम् । अन्येन उक्तम् लच्छि वाणि मुह काणि सा पइं भागी मुह मरउं । हेमसूरि अत्थाणि जे ईसुर ते पंडिआ ॥२२॥ तस्य नृपपारितोषिके १०००० । पुनरेकदा पण्डितेनोक्तम् सिरिहेमचलणचंदणतिलयं उ पिच्छ कुमारपालस्स । भालयले सरलयलो पइट्ठिओ मुत्तिमग्गु व्व ॥२३॥ तस्य षोडशसहस्रा दत्ताः । एकदा पं० सोमाईत: श्रीहेमाचार्यास्थानमागत्य[प]त्रक । समर्प[य]त् । 'कुतः आयाताः ?', 'स्वर्गात्'। पत्रकं उद्घाटितम् । स्वस्ति श्रीमति पत्तने नृपगुरुं श्रीहेमचन्द्रप्रभुं, 20 स्व[ : ]शक्रः प्रणिपत्य विज्ञपयति स्वामिन् ! त्वया सत्कृतम् । इन्दोरङ्कमृगे यमस्य महिषे स्वाहाप्रियस्य छगे; विष्णो[ : ] मत्स्य-वराह-कच्छपकुले श्रुत्वाऽभयं तन्वताम् ॥२४॥ तस्य दाने सहस्र २० । पुनरेकेन पण्डितेनोक्तम्सप्तर्षयोऽपि खचराः सततं चरन्तो, 25 मोक्तुं क्षमा न हि मृगीं मृगयोः सकाशात् । जीयात् सदा नृपगुरुः प्रभुहेमसूरिरेकेन येन भुवि जन्तुवधो न्यषेधि ॥२५॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy